B 59-6 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/6
Title: Nyāyasiddhāntamañjarī
Dimensions: 27 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1868
Remarks: A 1332/5


Reel No. B 59-6 Inventory No. 49062

Title Nyāyasiddhāntamañjarī

Author Jānakīnātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.5 cm

Folios 5

Lines per Folio 10–12

Foliation figures in the upper left-hand margin under the abbreviation nyā. si. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1868

Manuscript Features

rāmaḥ śrīrāmadattasyedam

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya paramātmānaṃ jānakīnāthaśarmaṇā ||

kriyate yuktimuktābhir nyāyasiddhāṃtamañjarī | 1 |

iha khlu nikhilalokavimokṣamukhyopāyaṃ mananopāyam ātmānas tatvajñānam āmanaṃti | tac ca pramāṇādhīnam iti pramāṇaṃ nirūpyate |

tatra pramāyā karaṇaṃ pramāṇaṃ || pramā ca yathārthānubhavaḥ | yad āhur ācāryā yathā[[rthā]]nubhavo mānam iti | nanu kim idaṃ yāthārthyaṃ kiṃ cānubhavatvaṃ | ucyate | tadvati tadavagāhitvaṃ yāthārthyaṃ | bhavati hi rajate idaṃ rajatam iti jñānaṃ rajatatvavati tadavagāhīti rathārthaṃ | śuktāv idaṃ rajatam iti jñānaṃ tu rajatatvābhāvavati rajatatvāvagāhīti na yathārthaṃ || (fol. 1v1–4)

End

ajñātapṛthivīpadārthena śiṣyeṇa kīdṛśī pṛthivīti pṛṣṭe jalādivaidharmyaguṇavatī pṛthivīti guruṇottaritaṃ asau na jalādividharma[[guṇa]]vatīyam ity anubhavati tadā tacchabdārthasmaraṇād upamitir utpadyate | iyaṃ pṛthivīpadavāmyete | eavaṃ gaṃdhavatī pṛthivīty uttare[ʼ]pi †jñepi† jñeyaṃ | tasmād yadkiṃciddharmaviśiṣṭe viśiṣyāviditasaṃgatikapadavācyatvarūpavākyārthānubhavaḥ karaṇaṃ kiṃciddharmaviśiṣṭe tadvṛttitādhīḥ sahakāriṇīti | yadā laghudharmāsphuraṇaṃ tadā gurudharmaviśiṣta eva sādṛśyajñānaṃ jāyate tadā tadavacchedenaiva vācyatāgraho jāyate | paraṃ tu sa bhramo gauraveṇa bādhād iti saṃkṣepaḥ | (fol. 5r9–12)

Colophon

iti bhaṭṭācāryacūḍāmaṇi/// (fol. 5r12)

Microfilm Details

Reel No. B 59/6

Date of Filming none

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-02-2008

Bibliography