B 59-8 Anumānamaṇidīdhiti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/8
Title: Anumānamaṇidīdhiti
Dimensions: 31 x 9.5 cm x 550 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5309
Remarks:


Reel No. B 59-8 Inventory No. 3454

Title Anumānamanīdīdhiti

Author Jagadīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x10.0 cm

Folios 180+34+127+72= 403

Lines per Folio 9

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: ja. ga and heraṃba

Place of Deposit NAK

Accession No. 5/5309

Manuscript Features

Excerpts

Beginning

❖ śrīgurubhyo namaḥ || śrīśaṃkara uvāca || ||

dṛṣṭvā praṇamya prathama tadrayāṃ vāruṇāṃ kalāṃ ||

tāreṇa kusumaṃ datvā prokṣayedastu vāriṇā ||

narācai nākṣatān datvā mulāstreṇa ca rakṣayat ||

mocayitvā śukra śrāpāśāt paramānena plāvayat || (fol. 1v1–2)

End

tāvatāpi gaganatvādi nādhaṭādervācyatvatvādi nājñeyatvādeśca vyadhikaraṇadharmāvacchinnābhāvasya durvāṭatvāditi gaganāderadhikaraṇasya svarupa saṃsargaka vācyatvatvāvacchinnābhāvasya vā prasidhyā tatra virodhasya kalpayitumaśakyatvāditi dik (fol. 72v4–6)

Colophon

iti śrījagadīśa tarkālaṃkāra viracitā vyadhikaraṇa dharmāvacchinnābhāva ṭippaṇī saṃpūrṇā || ❁ || śrīsāṃvasadāśivārpaṇam astu || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || 90

(fol. 72v6–7)

Microfilm Details

Reel No. B 59/8

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Bibliography