B 6-10 Viṣṇupurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 6/10
Title: Viṣṇupurāṇa
Dimensions: 34 x 6 cm x 82 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/910
Remarks:

Reel No. B 6/10-7/1

Title Viṣṇupurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 33.5 x 5.5 cm

Binding Hole 1 in the centre

Folios 356

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-910

Manuscript Features

Fols. 182, 218-230, 306, 363, 367, 371-379 and 381 are missing. The last available folio is 382.

There is one side of an extra folio filmed on the last exposure which begins with

norathas te yaṃ matputrasyeva kiṃ vṛthā |
sunītyām ātmano janma kiṃ tvayā nāvagamyate |

and ends with

śuddhaḥ sūkṣmo khilavyāpī pradhānāt parataḥ pumān |
yasya rūpaṃ namas tasmai puruṣāyāvināśine |

This folio seems to have been cancelled by the scribe as he jumped in the second line from 1.11.12 of the Viṣṇupurāṇa to 1.12.48.

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

nārāyanaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarāsvatīñ caiva tato jayam udīrayet ||
ji⟨〈vi⟫taṃ bhagavatā tena hariṇā lokadhāriṇā |
ajena viśvarūpeṇa nirgguṇena guṇātmanā ||
jitan te puṇḍarīkākṣa namas te viśvabhāvana |
namas te stu hṛṣīkeśa mahāpuruṣapūrvvaja ||

sadakṣaraṃ brahma ya īśvaraḥ pumān
guṇormmisṛṣṭisthitikālasaṃlayaḥ |
pradhānabuddhyādijagatprapañcasūḥ
sa no stu viṣṇur mmatibhūtimuktidaḥ ||

praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca |
guruṃ praṇamya vakṣyāmi purāṇaṃ vedasammitam |
itihāsapurāṇajñaṃ vedavedāṅgapāragam ||
dharmmaśāstrārthatatvajñaṃ vasiṣṭhatanayātmajaṃ |
parāśaraṃ sukhāsīnam ṛṣiṃ munivarottamaṃ ||
maitreyaḥ paripapraccha praṇipatyābhivādya ca |
tvatto hi vedādhyayanam adhītam akhilaṃ guro |
dharmmaśāstrāṇi sarvvāṇi vedāṅgāni yathākramam |
tvatprasādā⟨〈i⟫n muniśreṣṭha mayādhītaṃ kṛtaśramam |
vakṣyante sarvvaśāstreṣu prāyaśo ye pi vidviṣaḥ |
so ham icchāmi dharmmajña tvatto śrotuṃ yathā ⟨〈tva⟫ jagat | (fols. 1v1–2r1)

End

ālokyardhimato ⟨〈mate⟫ nyeṣām unnītānāṃ svavaṃśajaiḥ |
etat kilocur anyeṣāṃ pitaraḥ sapitāmahāḥ |
kaś cid asmatkule jā⟨〈yā⟫ta (!) kālindīsalilāplutaḥ |
arccayiṣyanti (!) govindaṃ mathurāyām upoṣitaḥ |
jyeṣṭhāmūlāsite pakṣe yenaivaṃ vayam arccitāḥ |
parāriddhim avāpsyamis (!) tāritāḥ svakulodbhavaiḥ |
jyeṣṭhāmūlāsite pakṣe samabhyarcya janārddanam |
dhanyānāṃ kulajaḥ piṇḍanirvvadhyaṃ yamunāyāṃ dāsyati (!) |
tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ |
dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ |
yad āpnoti naraḥ puṇyaṃ tārayan prapitāmahān |
śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān |
etat saṃsārabhīrūṇāṃ paritrāṇam anuttama (!) |
śrāvyāṇāṃ paramaṃ śrāvyaṃ pavitrām (!) anuttamaṃ |
duḥsvapnanāśanaṃ nṝṇāṃ sarvaduḥkhanibarhaṇam |
i[[da]]m ārṣaṃ purā prāha prabhave (!) kama⟨〈e⟫lodbhavaḥ |
ṛbhuḥ priyavratāyāha sa ca bhāguraye bravīt |
bhāguriḥ sa(kra)mitrāya dadhīcāya sa cāktavān (!) |
sa vai sārasvate prāha bhṛguḥ sārasvatād api |
bhṛgu° (fol. 382v1–6)

Colophon

Microfilm Details

Reel No. B 6/10-7/1

Date of Filming 09-08-1970

Exposures 379

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 28-10-2005