B 6-7 Viṣṇurahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 6/7
Title: Viṣṇurahasya
Dimensions: 32 x 6 cm x 66 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2247
Remarks: B 6/7-B 6/

Reel No. B 6/7

Title Brahmasaṃhitā

Remarks

Subject Vaiṣṇavatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32 x 6 cm

Binding Hole 1, left of the centre

Folios 66

Lines per Folio 5

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 4-2247

Manuscript Features

Excerpts

Beginning

ye devāsuragandharvvamunicāraṇayogināṃ |
utpattisthitisaṃhārās tvayā dṛṣṭā muhur muhuḥ |
jñānena tamasā caiva āyuṣā paramaujasā |
tvattulyo nā[sti]///7 rameṣṭhinaṃ |
yat tatkāraṇam avyaktan nityan nārāyaṇātmakaṃ |
yogena tapasā bhaktyā tan tvayā paritoṣitaṃ |

tasya devātidevasya ///8

+[tkṣa]masva mahābhāga samyagārādhanakriyāṃ |
mantrais tuṣyati viśvātmā viṣṇur bhaktyāthavā mune |
tapo vā sumahaccīrṇṇaṃ dāvavān toṣa[kṛ]++ |
///7 .. .. .. ktair vvā mahāstavaiḥ |
tīrthasevā kṛtā samyak pūjā ca vidhivat kṛtā |
dhyānayogaphalaṃ kṛtsnaṃ kriyāyogaphalaṃ ca+
///9 dasva vadatām vara || (fol. 3r1–5)

End

saratnān vastrasaṃvītāṃś candanāgurudhūpitān |
navapallavadūrvvādivrīhipatravṛtānanān |
tato numantrayet samyag ācāryo vidhivat pṛ+
///5 nusmṛtya ajighre (!) kalaśān iti |
patākā (!) śakram uddiśya pītā pūrvveṇa kalpayet ||
āgneyyām vahnim uddiśya raktāṃ surucirā (!) nyaset |
//6 [śāṃ] kṛṣṇā nairṛtaye smṛtā ||
babhruvarṇṇāmbunāthāya śyāmāṃ caiva nabhasvate |
raktapītā kuberāya svetā deyā triśūline ||
patākā vidhivad deyā ///6 [di]śaṃ || ○ || (last folio, r5–v2)

Colophon

iti brahmoktasaṃhitāyām viṣṇurahasye brahmanāradasamvāde pratiṣṭhādhikāraḥ || ❁ || viṣṇurahasyaṃ samāptaḥ || || (last folio, v2)

Microfilm Details

Reel No. B 6/7

Date of Filming 15-10-1970

Exposures 69

Used Copy Berlin

Type of Film negative

Remarks Nearly half of the manuscript is first filmed in a wrong order, and for a second time in a proper order.

Catalogued by DA

Date 29-10-2005