B 6-8 Viṣṇupurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 6/8
Title: Viṣṇupurāṇa
Dimensions: 33.5 x 5.5 cm x 368 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/747
Remarks:

Reel No. B 6/8

Title Viṣṇupurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 33.5 x 5.5 cm

Binding Hole 1

Folios 323

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-747

Manuscript Features

Fols. 27–28, 66, 82, 101–9, 191–209, 251–260, 263, 269, 317–318, 329 and 347 are not found but the text is intact. There are two sets of fols. 215 and 276.

Excerpts

Beginning

❖ oṃ namo viṣṇave ||

jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana |

namaste stu hṛṣīkeśa mahāpuruṣapūrvvaja ||

sadakṣaraṃ brahma ya īśvaraḥ pumān guṇormmisṛṣṭisthitikālasaṃlayaḥ |

pradhānabuddhyādijagatprapañcasūḥ sa no stu viṣṇur mmatibhūtimuktidaḥ ||

praṇamya viṣṇuṃ viśveśaṃ brahmādīn praṇipatya ca |

guruṃ praṇamya vakṣyāmi purāṇaṃ vedasammitam ||

itihāsapurāṇajñaṃ vedavedāṅgapāragam |

dharmmaśāstrārthatatvajñaṃ vasiṣṭhatanayātmajaṃ |

parāśaraṃ sukhāsīnam ṛṣīṃ munivarottamaṃ |

maitreyaḥ paripapra[[ccha]] praṇipatyābhivādya ca |

tvatto hi vedādhyayanam adhītam akhilaṃ guro |

dharmmaśāstrāṇi sarvvāṇi vedāṅgāni yathākramaṃ |

tvatprasādān muniśreṣṭha mayādhītaṃ kṛtaśramaṃ |

vakṣyante sarvvaśāstreṣu prāyaso ye pi vidviṣaḥ |

(so) ham icchāmi dharmmajña śrotuṃ tvatto yathā jagat || (fol. 1v1–4)

End

tasyaiva yo nuguṇabhug bahudhaika eva

śuddho py aśuddha iva mūrttivibhāgabhedaiḥ |

jñānānvitaḥ sakalatatvavibhūtikarttā

tasmai nato smi puruṣāya sadāvyayāya ||

jñānapravṛttiniyamaikyamayāya puṃso

bhogapradānapaṭave triguṇātmakāya |

avyākṛtāya bhavabhāvanakāraṇāya

vande svarūpavibhayāya sadājavāya ||

vyomānilāgnijalabhūracanāmayāya,

śabdādibhogyaviṣayoparamakṣamāya |

puṃsaḥ samastakaraṇair upakārakāya

vyaktāya śūkṣmavimalāya sadā nato ’smi ||

sakalam idam ajasya yasya rūpaṃ

prakṛtiparātmamayaṃ sanātanasya |

pradiśatu bhagavān aśeṣapuṃsāṃ,

harir apajanmajarādikāṃ sa siddhim || (fol. 368r3–v1)

Colophon

iti śrīviṣṇupurāṇe ṣaṣṭhe ʼṃśe samāptaś cāyaṃ śrīviṣṇupurāṇam idaṃ ||

(fol. 368v1–2)

Microfilm Details

Reel No. B 6/8

Exposures 327

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 29-10-2005