B 61-10 Ῑśvaragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/10
Title: Ῑśvaragītā
Dimensions: 21 x 11 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/3820
Remarks:


Reel No. B 61-10 Inventory No. 24364

Title Ῑśvaragītā

Remarks assigned to the Kūrmapurāṇa-ṣaṭsāhasryasaṃhitā

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.0 x 11.0 cm

Folios 37

Lines per Folio 9

Foliation figures in the both margins of verso ; marginal title Ī. Gī. is in the left margins of verso

Place of Deposit NAK

Accession No. 5/3820

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ṛṣaya ūcuḥ

bhagavan kathitaḥ samyak sargaḥ svayaṃbhuvas tataḥ

brahmāṃāḍasyāsya vistāro manvaṃtaraviniścayaḥ 1

tatreśvareśvaro devo varṇibhir dharmatatparaiḥ

jñānayogaratair nityam ārādhyaḥ kathitas tvayā 2

tadvadāśeṣasaṃsāraḥ duḥkhanāśanam uttamaṃ

jñānaṃ brahmaika viṣayaṃ yena paśyāma tatparaṃ 3 (fol. 1v1–4)

End

munīnām bhāṣitaṃ kṛṣṇa provāca susamāhitāḥ (!)

ya idaṃ paṭhate nityaṃ saṃvādaṃ kṛtivāsasa (!) 37

sanatkumārapramukhāḥ sarvapaiḥ pramucyate (!)

śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān 38

yo vā vicārayed arthaṃ sa yāti paramāṃ gatiṃ

ya etac(!)hṛṇuyānnityaṃ bhaktiyukto dṛvrataḥ (!) 39

sarvapāpavinirmukto brahmaloke mahīyate

tasmāt sarvaprayatnena paṭhitavyo(!) manīṣibhiḥ 40

śrotavyaś cāthamaṃtavyo viśeṣād brāhmaṇaiḥ saha 41 (fol. 37r1–6)

Colophon

iti śrīkūrmapurāṇe ṣaṭsahasrasaṃ (!) hitāyāṃ īśvaragītāsupaniṣatsu brahmavidyāyāṃ yogaśāstre śrīmad īśvarasanatkumārādisaṃvāde ʼṣṭāyogo nāma dvādaśo ʼdhyāyaḥ || 12 || saṃpūrṇaṃḥ (!) ||  śrīśāṃbasadāśīvārpaṇamastuḥ (!) ||

śubhaṃ bhavatu || śrīr astu || śrīpārvapati (!) gītā pāṭhena īśvaramahādevārpaṇamastu (fol. 37r6–9)

Microfilm Details

Reel No. B 61/10

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SD

Date 24-2-2004

Bibliography