B 61-8 Ῑśvaravāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/8
Title: Ῑśvaravāda
Dimensions: 25 x 10.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6600
Remarks:


Reel No. B 61-8 Inventory No. 24377

Title Ῑśvaravāda

Author Raghudeva

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 10.5 cm

Folios 16

Lines per Folio 9

Foliation figures in the both margins of the verso

Donor Harirāmabhaṭṭā paurāṇika

Place of Deposit NAK

Accession No. 5/6600

Manuscript Features

Marginal Title Gauºº Kāºº in theleft margins of verso

in the first exp. || paurāṇikopākhya harirāmabhatṭasyedaṃ pustakam || īśvaravādaḥ raghudevīya

Twice filmed fol.4,14

Folios misplaced,

Stamp Nepal National Library

Excerpts

Beginning

oṃ namaḥ paramātmane

yasyābhedas phuṭaparicayo sādayāyārdhadehaṃ

gaurīprāpto harir api yadi yād va dehaṇ jahāra

aptaddāmāpirimita (!) guṇagrāmam īśaṃ tamādyaṃ

vande yasyād amalamatibhiḥ prāthate mokṣalakṣmī (!) 1

yadyapīha na sadaho (!) navāsti kalpanānyathā

tathāpi raghedevena tāralyāt kiṃcid ucyate 2 (fol. 1v1–3)

End

yatra janyaṃprati pūrvābhāvo (!) jñāte janakasya tasyaiva ghaṭaṃprati pūrvabhāvo avagamyata iti janyena kulālena janakaḥ kulālapitā anyathāsiddha (!) yena sahaivetyādau yasyetyasya sāhityapratiyogijanakānyasyeti vācyam anyathā mananavyāpāraka śravaṇatvena tatvajñānatvena kāḥ || || ❁ || || ❁ || ||❁ || ||❁ || || ❁ || || (fol. 18v9–12)

Colophon

Microfilm Details

Reel No. B 61/8

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-02-2004

Bibliography