B 62-10 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/10
Title: Nyāyasiddhāntamañjarī
Dimensions: 26.5 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5919
Remarks:


Reel No. B 62-10 Inventory No. 49064

Title Nyāyasiddhāntamañjarī

Author Jānakīnātha Śarmā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.0 cm

Folios 3

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation nyā. si. ma. and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 5/5919

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya paramātmānaṃ jānakīnāthaśarmaṇā |

kriyate yuktimuktā(2)bhir nyāyasiddhāntamañjarī ||

iha khalu nikhilalokavimokṣamukhyopāyaṃ manano(3)pāyam ātmanas tattvajñānam āmananti tac ca pramāṇādhīnam iti pramāṇaṃ nirūpyate | (fol. 1v1–3)

End

tathāhi janyatadviśiṣṭajñānaṃ prati janyatdviśeṣaṇajñānaṃ kāraṇam i(5)ti nirvivādaṃ bhavati ca prāthamikam asmākam ayaṃ ghaṭa iti jñānajanyaghaṭatvaviśiṣṭajñānaṃ | atas tatrāpi (6) ghaṭatvajñānaṃ kāraṇam | na ca tadānīṃ ghaṭatvaviśiṣṭajñānam asti | viśeṣaṇībhūtasya ghaṭatvasyā ʼjñā(7)nād ato viśiṣṭyānavagāhitadvācyaṃ (!) tad eva ca nirvikalpakam | na ca janmāntarīyaṃ ghaṭatvaviśiṣṭa-/// (fol. 3v4–7)

Colophon

Microfilm Details

Reel No. B 62/10

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-12-2006

Bibliography