B 62-14 Nyāyaśiromaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/14
Title: Nyāyaśiromaṇi
Dimensions: 25.5 x 11.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/380
Remarks: with ṭīkā; A 911/1


Reel No. B 62-14 Inventory No. 49106

Title Nyāyaśiromaṇiṭīkā

Remarks with ṭīkā; A 911/1

Subject Nyāya

Language Sanaskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. are 4v–5r

Size 25.5 x 11.5 cm

Folios 8

Lines per Folio 13–16

Foliation figures in the upper left-hand margin under the abbreviation ga. dā. śi. ṭī. and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 1/380

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya vighnapuṃjavighātakāya namaḥ. ||

śrīdakṣiṇāmūrttaye namaḥ.

śrīgurave namaḥ ||

sarvam idaṃ anumānaprāmāṇyavyavasthāpa(2)kayuktipradarśanaṃ vyāptiniścaye satīty anvayaḥ. sa eva. vyāptiniścaya eva. na saṃbhavati. notpattum arhati. upāyā ʼbhāvā. niścāyakā(3)bhāvāt. (fol. 1v1–3)

End

itthaṃ ca sattāvān dravyatvād ityādāv avyāptiḥ. (15) sādhyaniṣṭhādheyatvānirūpakā ʼdhikaraṇasāmānyādau hetutāvacchedakasaṃbandhātmakasamavāyādinā vṛtter aprasiddheḥ. evaṃ dravyaṃ viśiṣṭasattvād ityādā(16)v api viśiṣṭasattvādeḥ sattādyanatiriktatayā sādhyaniṣṭhādheyatvānirūpakādhikaraṇagunādivṛttitvānadhikaraṇatvāsaṃbhavād avyāptir ity ato vi-/// (fol. 9v14–16)

Colophon

Microfilm Details

Reel No. B 62/14

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-12-2006

Bibliography