B 62-15 Nyāyaratnamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/15
Title: Nyāyaratnamālā
Dimensions: 29 x 10 cm x 89 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5391
Remarks:


Reel No. B 62-15 Inventory No. 48967

Title Nyāyaratnamālā

Author Pārthasārathi Sūri

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 10.0 cm

Folios 89

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation nyāyaratna and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5391

Manuscript Features

Excerpts

Beginning

śrīśaṃ vaṃde

ānaṃdam amṛtaṃ jñānam ajaṃ sākṣiṇam īśvaraṃ

brahma sarvam asarvaṃ sadasad vaṃde hariṃ vibhuṃ 1

mīmāṃsārṇavasaṃbhūtaiḥ kumārasvāminā kṛtaiḥ

nyā(2)yaratnair ahaṃ mālāṃ saṃgrathnāmi manoramāṃ 2 (fol. 1v1–2)

End

samānajātīyaṃ tv uddeśyadvayaṃ vākyaṃ bhivanattita (!) vijātīyāṃ yathā (yasya pitā pitāmahā soma na (5) pibad) iti nimittadvayāṃ (!) yaḥ prajākāḥ (!) paśukāmaḥ iti (yaddyutadvayaṃ) tasmān (nāśrivākyabheda) iti yat tu bhagavatā maṃḍanācāryeṇa nimitta(6)syaivoddeśatvavākyabhedaparihārārthanirākṛtattād (!) vidheyaprattyuddeśyabhavākyābhiprāṇaṃ (!) vārttike bahuśo nimittasyaivoddeśyatvābhidhānād i(7)ty alam ativistāree (!) tasyāsiddhiḥ kāmyamyanityaviśeṣa (!) iti pārthasārathinā sāmyaviśeṣaḥ kāmyanityayoḥ acā(89r1)ryamanamatam (!) āśritya nyāyalaśeḥ (!) pradarśitaḥ 13 (fol. 88v4–89r1)

Colophon

iti yajñātmasūrisutapārthasārathisūriviracitāyāṃ nyāyaratnamālāyāṃ nityakā(2)myavivekaḥ śubham (fol. 89r1–2)

Microfilm Details

Reel No. B 62/15

Exposures 92

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-12-2006

Bibliography