B 62-16 Nyāyakusumāñjali

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/16
Title: Nyāyakusumañjali
Dimensions: 32 x 12.5 cm x 47 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/567
Remarks:


Reel No. B 62-16 Inventory No. 48942

Title Nyāyakusumāñjalikārikāvyākhyā

Author Candraśekhara Sūri

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 47

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation ku. su. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/567

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya⟨ḥ⟩ ||     ||

āmodaiḥ paritoṣitāḥ pariṣadaḥ pratyekam āśābhṛtāṃ

sāṃdraiḥ piṃjaritāḥ parāgapaṭalair āśāvikāsā daśaḥ

āhūtā makaraṃdabiṃdunikaraiḥ puṣpanvayaśre(2)ṇayo (!)

yenānhāyasavaḥ punātu naṭataḥ śaṃbhoḥ prasūnāṃjaliḥ

bhavānībhavanāthābhyāṃ pitṛbhyāṃ praṇamāmy aha⟪ā⟫ṃ

yatprasādād idaṃ śāstraṃ karakṣīropamaṃ kṛtaṃ

makaraṃde prakāśe yā vyākhyā (3) parimale ʼthavā

tato dhikāṃ pitur vyākhyām ākhyātum ayam udyamaḥ ||

satpakṣaprasaraḥ satāṃ parimalaprodbodhabaddhotsavo

vimlāno na vimarddane ʼmṛtarasaprasyaṃdamādhvīkabhūḥ |

īśasyai(4)ṣa niveśitaḥ padayuge bhṛṃgāyamānaṃ (!) bhramat

ceto me ramayatv avidmam (!) anagho nyāyaprasūnāñjaliḥ || (fol. 1v3–4)

End

nanu kutarkarasikaṃ (10) kathaṃ vāsayiṣyati ato no veti durjanānuraṃjana[[syā]]śakyatvā[[t tan noddeśyam]] kiṃ tu amareśa iṃdras tasya gurur brāhmā (!) bṛhaspatir vā tasyāpi gurur upadeṣṭā īśvaraḥ sa prīto bhavatv anenety arthaḥ ||      || (fol. 47v9–10)

Colophon

iti śrībhavanātha(11)paṇḍitendrasūnuśrīcandraśekharasūriviracitaṃ kusumāñjalikārikāvyākhyāyāṃ paṃcamaḥ stavakaḥ samāptaḥ ||    |     || śubham bhūyāt śubhaṃ śubham ||     || (fol. 47v10–11)

Microfilm Details

Reel No. B 62/16

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-12-2006

Bibliography