B 62-5 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/5
Title: Tattvacintāmaṇi
Dimensions: 19 x 8 cm x 82 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1333
Remarks:


Reel No. B 62-5 Inventory No. 77526

Title Tattvacintāmaṇidīpikā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.0 x 8.0 cm

Folios 82

Lines per Folio 9

Foliation figures in the middle right-hand margin under the word rāma of the verso

Place of Deposit NAK

Accession No. 1/1333

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇādhīśo guruḥ śaraṇaṃ ||     ||

†⟪‥⟫[[kṛ]]ṣṇe kapolamakarīlikhanapravrtte†

vakṣoruhi skhalitavāsasi loladṛṣṭau ||

(2) †sākūtasācivalitasmitamānamantyā†

lakṣmyāḥ pu[[na]]ntu nayanāṃtavivarttitāni || 1 ||

a⟪ā⟫dhītya⟪ṃ⟩⟩ vāsudevena jayadevāt pi(3)tṛvyataḥ ||

tattvacintāmaṇer i⟪ccha⟫[[tthaṃ]] dīptir udīpyate (!) mayā || 2 || (fol. 1v1–3)

End

svātaṃtryaṃ ca yathā evaṃ saty api viśeśaṇaṃ (!) tathoktaṃ prāg iti || nanu pratiyogismṛtiṃ vinā nābhāvadhīr iti prati(4)yogismṛtisvataṃtrāyās sattvenedaṃ rajatam ity atra pravṛtyāpattir iti || atra guravaḥ || svataṃtrabhedāgrahaḥ pratibaṃdha(5)kābhāvatayā hetus sa ca pravṛttikāle avinaśyadavasthaḥ kāraṇam iti nedaṃ rajatam iti bhedagrahakāle vina -/// (fol. 82v3–5)

Colophon

Microfilm Details

Reel No. B 62/5

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r, 30v–31r

Catalogued by BK

Date 13-12-2006

Bibliography