B 62-7 Nyāyabodhinī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/7
Title: Nyāyabodhinī
Dimensions: 27 x 11 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7849
Remarks:


Reel No. B 62-7 Inventory No. 48913

Title Nyāyabodhinī

Author Govarddhana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.0 cm

Folios 14

Lines per Folio 11

Foliation figures in the lower right-hand margin under word rāmaḥ and in the upper left-hand margin is written an abbreviation, nyāya. bo. on the verso

Place of Deposit NAK

Accession No. 5/7849

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

akhilāgamasaṃcāri śrīkṛṣṇākhyaṃ paraṃ mahaḥ ||

jñātvā govarddhanasudhīs tanute nyāyabodhi(2)nīm || 1 ||

cikīṣitasya (!) graṃthasya nivighnaparisamāptyarthaṃ (!) iṣṭadevatānamaskārātmakaṃ maṃgalaṃ śiṣyaśi(3)kṣārthaṃ graṃthato nibadhnāti. || nidhāyeti. || (fol. 1v1–3)

End

pramāṇaprameyasaṃ(10)śayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṃḍāhetvābhāsachalajātinigraha(11)sthānānām. || 16 || tattvajñānān niśreyasādhigama iti nyāyasyādimasūtre uktānāṃ pramāṇaprayadīyānāṃ (!) (12) mayīty arthaḥ || vistas (!) tv anyatrānusaṃdheyaḥ || (fol. 14v9–12)

Colophon

iti śrīmatsamastavidvanmukuṭaśrīgovarddhanakṛtā tarkasaṃgrahavyākhyā⟨n⟩ nyāyabodhinī samāptā || ❁ (fol. 14v12)

Microfilm Details

Reel No. B 62/7

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, which is situated after the fol. 14

Catalogued by BK

Date 13-12-2006

Bibliography