B 62-8 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/8
Title: Nyāyasiddhāntamañjarī
Dimensions: 22 x 10.5 cm x 39 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5917
Remarks:


Reel No. B 62-8 Inventory No. 49052

Title Nyāyasiddhāntamañjarī

Author Cūḍāmaṇi Bhaṭṭācārya/ Jānakīnātha Śarmā?

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.5 cm

Folios 39

Lines per Folio 9–16

Foliation figures in the upper left-hand margin under the abbreviation nyā. maṃ. and in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/5917

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya paramātmānaṃ jānakīnāthaśarmaṇā ||

kriyate yuktimuktābhi (!) (2) nyāyasiddhāṃtamaṃjarī || 1 ||

iha khalu nikhilalokavimokṣamukhyopāyaṃ mananopāya(3)m ātmanas tattvajñānam āmanaṃti || tac ca pramāṇādhīnam iti pramāṇaṃ nirūpyate || (fol. 1v1–3)

End

sannihitaṃ yatra rajataṃ tatra saṃyuktasamavāyasyānyatra jñānasya sannikarṣasya sattvāt | jñā(8)nasya sannikarṣatve kiṃ mānam iti ced rajatatvaprakārakapratyakṣam ity avehi || tatra kiṃ mānam iti cet tatprakārikā pra(9)vṛttir iti saṃkṣepaḥ ||      || (fol. 39v7–9)

Colophon

iti śrīcūḍāmaṇibhaṭṭācāryaviracitā nyāyasiddhāṃtamaṃjarī samāptā ||      || ❁ 

(10) śrīmaddhanumadbhīmamadhvāṃtaragatarāmakṛṣṇamatsyakūrmavedavyāsadyanaṃtāvatārātmakaśrīlakṣmīnṛsiṃho (!) jayatitarām (11) || śrī || ❁ || 

maṃjarī suṃdarī veyaṃ maṃjulākṣaraguṃphitā ||

madīye hṛdaye nityaṃ dīpekeva (!) prakāśatu ||    || (fol. 39v9–11)

Microfilm Details

Reel No. B 62/8

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-12-2006

Bibliography