B 62-9 Nyāyaratnamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/9
Title: Nyāyaratnamālā
Dimensions: 28 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5392
Remarks:


Reel No. B 62-9 Inventory No. 48971

Title Nyāyaratnamālā

Author Pārthasārathi Miśra

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 9.5 cm

Folios 6

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation nyā. mā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5392

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo jayat |     |

aṃgasvarūpasaṃbandhaṃ pramāṇaṃ saprakārakam |

yad uktaṃ vārttike samyak tat saṃkṣepeṇa ka(2)thyate |

yad aṅgasvarūpaṃ yathāvidhaṃ ca yaś ca tasya pradhānena sambandho yathā ca yac ca tatra pramāṇaṃ yathāvat tat praṃā(3)ṇaṃ bhavati tat sarvaṃ yathāvārttikam anusaṃdhāsyāmaḥ | tatra | (fol. 1v1–3)

End

(śaktavo) hi (5) dvitīyayā sādhyatvena prāptā api samīhitatvavaidhuryāt tyajyate | nahi dvitīyā (6) samīhitatvaṃ pratipādayati api tu sādhyatvam eva vadati tena saktūnāṃ śeṣitvaṃ (7) na bhavatīti parihṛttya homabhāvanā bhāvyāntaram apekṣate avahṛti (!) tu naiva parivṛtti(8)kāraṇam asti tathāhi ///- (fol. 6v4–8)

Colophon

(fol.)

Microfilm Details

Reel No. B 62/9

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-12-2006

Bibliography