B 66-16 (Upaniṣatsaṃgraha)
Manuscript culture infobox
Filmed in: B 66/16
Title: Taittirīyopaniṣad
Dimensions: 18.5 x 11 cm x 50 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/252
Remarks:
Reel No. B 66-16
Inventory No. 74910
Title [Upaniṣatsaṃgraha]
Remarks
Author
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 18.5 x 11 cm
Binding Hole(s) none
Folios 48+
Lines per Folio 12
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 3/252
Manuscript Features
- (Mahā)Nārāyaṇa-Upaniṣad, 27 folios (exp. 3t–29t), incomplete
- Taittirīya-Upaniṣad, 13 folios (exp. 29b–42t), complete, in disorder
- Citti-Upaniṣad (= Taittirīya-Āraṇyaka, Chap. 3), 8 out of 12 folios (exp. 42b–50b), incomplete or not fully photographed, in disorder
Excerpts
Beginning
śrīgurubhyo namaḥ || oṃ || saha nāv avatu || saha nau bhunaktu saha vīryaṃ karavāvahai | tejaśvi nāv adhītam astu | mā vidviṣāvahai || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||
hariḥ oṃ ||
aṃbhasya pāre bhuvanasya madhye nā⟨ma⟩kasya pṛṣṭhe mahato mahīyān |
śukreṇa jyotīṃṣi samanupraviṣṭaḥ prajāpatiś carati garbhe aṃtaḥ ||
yasminn idaṃ saṃ ca vi caiti sarvaṃ yasminṃ devā adhi viśve | niṣeduḥ |
tad eva bhūtaṃ tad u bhavyam ā idaṃ | tad akṣare parame vyoman |
(fol. 1v1–7)
End
cittiḥ pṛthivy agniḥ sūryaṃ te cakṣur mahā[[ha]]vir hotā vā(g gh)otā brāhmaṇa ekahotāgnir yajurbhiḥ se⟨ṃ⟩neṃdrasya devasya suvarṇaṃ gharmaṃ sahasraśīrṣādbhyo bharttā hariṃ taraṇir āpyāyasve(12r)yuṣṭe ye jyotiṣmatīṃ prayāsāya cittam ekaviṃśatiḥ | cittir agnir aṃta[ḥ] praviṣṭaḥ prajāpati bharttā sa prayāsāya dvipaṃcāśat ||
oṃ || tac chaṃyor āvṛṇīmahe | gātuṃ yajñāya gātuṃ yajñapataye | daivī svastir astu naḥ | svastir mānuṣebhyaḥ | ūrdhvaṃ jigātu bheṣajaṃ |
śan no astu dvipade | śaṃ catuṣpade ||
oṃ | śāṃtiḥ śāṃtiḥ śāṃtiḥ | hariḥ oṃ ||
iti āpastaṃbaśākhāyāṃ upaniṣatsu cittiḥ samāpta || ❖ || śrī || ❖ || ❖ ||
(fol. 11v9–11, 12r1–7)
Microfilm Details
Reel No. B 66/16
Date of Filming not recorded
Exposures 54
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 06-12-2013