B 66-2 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/2
Title: Chāndogyopaniṣad
Dimensions: 24.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4708
Remarks:

Reel No. B 66-2

Inventory No. 13488

Title Chāndogyopaniṣad

Remarks chapter 6 (chapter 8 according to the colophon)

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11 cm

Binding Hole none

Folios 6

Lines per Folio 9–11

Foliation small figures at the top left corner on the verso

Place of Deposit NAK

Accession No. 5/4708

Manuscript Features

Excerpts

Beginning

(1r1)āpyāyaṃtu mamāṃºº santu | oṃ śāntiḥºº 3

oṃ śvetaketur hāruṇeya āsa taṃ ha pitovāca ⟨śve⟩(2)śvetaketo [[vasa]] brahmacaryaṃ na vai somyāsmatkulīno nanūcya brahmabandhur iva bhavatīti sa ha dvādaśa(3)varṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyā(4)ya taṃ ha pitovāca śvetaketo yan nu somyedaṃ [mahā]manā anūcānamānī stabdho sy uta tam ādeśa(5)m aprākṣyo yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti kathaṃ bhagavaḥ sa āde(6)śo bhavatīti (fol. 1r1–6)

End

sa yadi (8)tasya ⟨ta⟩ karttā bhavati tata evānṛtam ātmānaṃ kurute so nṛtābhisaṃdho nṛtenātmānam aṃtarddhāya paraśuṃ taptaṃ (9)pratigṛhṇāti sa dahyate tha hanyate tha yadi tasyākarttā bhavati tata eva satyam ātmānaṃ kurute sa satyā(10)bhisaṃdhaḥ satyenātmānam aṃtarddhāya paraśuṃ taptaṃ pratigṛhṇāti sa na dahyate tha mucyate sa yathā tatra nādāhye(11)taitad ātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śvetaketo iti tasya vijajñāv iti vijajñāv iti 16 (fol. 6v7–11)

Colophon

ity aṣṭamaḥ prapāṭhakaḥ samāptaḥ || (fol. 6v right margin)

Microfilm Details

Reel No. B 66/2

Date of Filming not recorded

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 18-3-2004