B 66-2 Chāndogyopaniṣad
Manuscript culture infobox
Filmed in: B 66/2
Title: Chāndogyopaniṣad
Dimensions: 24.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4708
Remarks:
Reel No. B 66-2
Inventory No. 13488
Title Chāndogyopaniṣad
Remarks chapter 6 (chapter 8 according to the colophon)
Author
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11 cm
Binding Hole none
Folios 6
Lines per Folio 9–11
Foliation small figures at the top left corner on the verso
Place of Deposit NAK
Accession No. 5/4708
Manuscript Features
Excerpts
Beginning
(1r1)āpyāyaṃtu mamāṃºº santu | oṃ śāntiḥºº 3
oṃ śvetaketur hāruṇeya āsa taṃ ha pitovāca ⟨śve⟩(2)śvetaketo [[vasa]] brahmacaryaṃ na vai somyāsmatkulīno nanūcya brahmabandhur iva bhavatīti sa ha dvādaśa(3)varṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyā(4)ya taṃ ha pitovāca śvetaketo yan nu somyedaṃ [mahā]manā anūcānamānī stabdho sy uta tam ādeśa(5)m aprākṣyo yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti kathaṃ bhagavaḥ sa āde(6)śo bhavatīti (fol. 1r1–6)
End
sa yadi (8)tasya ⟨ta⟩ karttā bhavati tata evānṛtam ātmānaṃ kurute so nṛtābhisaṃdho nṛtenātmānam aṃtarddhāya paraśuṃ taptaṃ (9)pratigṛhṇāti sa dahyate tha hanyate tha yadi tasyākarttā bhavati tata eva satyam ātmānaṃ kurute sa satyā(10)bhisaṃdhaḥ satyenātmānam aṃtarddhāya paraśuṃ taptaṃ pratigṛhṇāti sa na dahyate tha mucyate sa yathā tatra nādāhye(11)taitad ātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śvetaketo iti tasya vijajñāv iti vijajñāv iti 16 (fol. 6v7–11)
Colophon
ity aṣṭamaḥ prapāṭhakaḥ samāptaḥ || (fol. 6v right margin)
Microfilm Details
Reel No. B 66/2
Date of Filming not recorded
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 18-3-2004