B 69-15 Muktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 69/15
Title: Muktāvalī
Dimensions: 24 x 10.5 cm x 84 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5858
Remarks:


Reel No. B 69-15 Inventory No. 44766

Title Muktāvalīgūḍhārtha

Author Mahādeva

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Place of Deposit NAK

Accession No. /

Manuscript Features

Fol. 15, 24–28, 59–63 65, 73 is missing.

Excerpts

Beginning

śrīha[ya]grīvāya namaḥ ||

nirvighnam astu ||

lakṣmīpādayugaṃ praṇamya pitaraṃ śrībālakṛṣṇābhi⟪daṃ⟫[[dhaṃ]]

bhāradvājakulāṃbudhau bidhum iva śrīgauravāsyāṃbujāt ||

jñātvā[ʼ]śeṣamataṃ mitena vacasā siddhāṃtamktāvalīṃ

gūḍhārthāṃ ⟪‥⟫ tanute yathāmati mahādevaḥ pareṣāṃ kṛte || 1 ||

bhāṣāparicchedavyākhyānaṃ cikīrṣuḥ śrīviśvanāthapaṃcānano nirvighnaparisamāptaye kṛtasyeśvaranirdeśarūpamaṃga[[la]]sya śisyā apy evaṃ kuryur iti śiṣyaśikṣāyai nibaṃdhaṃ ⟪‥⟫ kurvan īśvaraṃ prārthayate || cūḍāmaṇīkṛteti || līleti || idaṃ ca viśeṣyaṃ nātaḥ samāptapunarāptatvaṃ doṣaḥ || vastutas tu vidhoḥ kim iti cūḍāmaṇīkaraṇaṃ || (fol. 1v1–6)

End

gām ānayetyādau gotvajāter ānayanānvayanupapatyā gopadasya gavi lakṣaṇāsvīkāre pi gaur astītyādau gotvajāter astitvādyanvayānupapatter lakṣaṇā bījasyābhāvena lakṣaṇāyāḥ svīkarttum aśakyatvād iti bhāvaḥ | svamate pūrvoktadoṣam āśaṃkya vārayati | na cetyādinā | ekasyā iti | īśvarecchārūpāyās tasyā⟨ḥ⟩ ekatvā (fol. 84v4–6)

Colophon

Microfilm Details

Reel No. B 69/15

Date of Filming not indicated

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 02-05-2010

Bibliography