B 7-2 Vaiṣṇavāmṛtasāroddhāra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 7/2
Title: Vaiṣṇavāmṛtasāroddhāra
Dimensions: 34 x 6 cm x 137 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 416
Acc No.: NAK 3/398
Remarks: or/at? Kārttikamāhātmya, A 1086/3; or LS 416?

Reel No. B 7/2

Title Vaiṣṇavāmṛtasāroddhāra

Remarks Karttikamāhātmya

Subject Purāṇa / Māhātmya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 34 x 4 cm

Binding Hole 1 in centre-left

Folios 137

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Maṇḍana Śarman

Date of Copying LS 416 vaiśākhabadi 5 śani

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-398

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ caiva tato jayam udīrayet || ||

sūta uvāca ||

purā kaliyugasyānte brahmalokaṃ gato muniḥ |

dadarśa lokanātheśaṃ dhyāyamānaṃ janārddanam ||

pitāmahaṃ mahāprājñaṃ sarvvabhūtahite ratam |

stūyamām ṛṣiṇair (!) ggīyamānaṃ surāsuraiḥ |

apsarogaṇasaṅkīrṇṇaṃ kinnaraiḥ sarvvato vṛtam |

mūrttimadbhiś caturvvedais setihāsaiḥ purāṇakaiḥ |

saptodadhisamāyuktaṃ nadībhiḥ parivāritam |

++++++++śaṃ sarvvadharmmasamāśrayam ||

++++ mahābhaktyā nāradas taṃ pitāmaham |

vinayenopasaṅgamya papraccha munisattamaḥ || ||

nārada uvāca ||

+++++++smi bhṛtyo smi harivatsala |

vaiṣṇavaṃ brūhi me dharmmaṃ sarvvajño si pitāmaha |

phalaṃ vaiṣṇavadharmmasya kathayasva suvistaram |

yenāhaṃ tvatprasādena padaṃ yāmi paraṃ hareḥ |

kārttikasya tu māsasya māhātmyaṃ vaktum arhasi |

dīpadānasya māhātmyaṃ vratānāṃ niyamas tadā | (fols. 1v1–2r2)

End

mucyate sarvvapāpebhyo tulasyāropaṇān naraḥ |

idaṃ yaḥ pūrayen nityaṃ naro anṛṇam āpnuyāt |

ity uktvā bhagavān viṣṇus tatraivāntaradhīyata |

pūjyamānaḥ suragaṇaiḥ stūyamānaḥ surāsuraiḥ |

ityetat kathitaṃ devi prasādān mādhavasya ca |

janā(!)koṭisahasrais tu nānāsaṃsārayoniṣu |

sarvvapāpavimuktasya viṣṇor bbhaktiḥ prajāyate |

etad devais tu duḥprāpyaṃ manuṣyais tu na labhyate |

jantūnāṃ niścalā bhaktir viṣṇave [ʼ]vyabhicāriṇī |

teṣāṃ viṣṇuprasādena bhaktir utpadyate nṛṇām|

yaḥ śṛṇoty adhyāpayati sa gacchet paramāṃ gatiṃ ||

iti vaiṣṇavāmṛtasāroddhāre skandapurāṇādinānāpurāṇīye kārttikamāhātmyaṃ samāptaṃ || || (fol. 137r2–5)

Colophon

śubham astu śrīr astu || lasaṃ 416 vaiśākhabadi 5 śanau e dine śrīmaṇḍanaśarmmālipir iti || || oṃ namo nārāyaāya || oṃ namo bhagavate vāsudevāya || (fol. 137v1)

Microfilm Details

Reel No. B 7/2

Date of Filming 23-10-70

Exposures 142

Used Copy Hamburg

Type of Film negative

Remarks The same manuscript is filmed on A 1086/3.

Catalogued by DA

Date 21-11-2005