B 7-6 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 7/6
Title: Bhāgavatapurāṇa
Dimensions: 67.5 x 6.5 cm x 519 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/860
Remarks:


Reel No. B 7/6 - B 8/1

Inventory No. 8332

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State slightly damaged

Size 67.5 x 6.5 cm

Binding Hole 1, in the centre

Folios 519

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-860

Manuscript Features

Six folios in the beginning are fragmentary. Some others are broken in the margin, but with little loss of text. Writing is rubbed off on many folios. Hand changes with fol. 195.

Excerpts

Beginning

ekāntamatir unnidro ⁅g⁆ūḍho mūḍha ivohate ||
dṛṣṭvānuyāntam ṛṣim ātmajam apsv anagnaṃ
devyo hṛyā(!) paridadhur vvasanaṃ na citraṃ |
tad vīkṣya pṛcchati munau jagadus tavāsti
strīpuṃbhidā na tu sutasya vi⟪dya⟫viktadṛṣṭeḥ ||
katham ālakṣitaḥ pauraiḥ saṃprāptaḥ kuruj[[ā]]ṅgalān |
unmattamūkajaḍavad vicaran gajasāhvaye |
katham vā pāṇḍaveyasya rājarṣer muninā saha |
+++ḥ samabhūt tāta yatraiṣā sātṛtī(!) śrutiḥ |
sa godohanamātraṃ hi geheṣu gṛhmedhinām |
avekṣate mahāgas(!) tīrthīkurvva(ṃ)s tadāśramam |
abhimanyusutaṃ sūta prāhur bbhāgavatottamam |
tasya janma māhāścaryaṃ karmmāṇi ca gṛṇīhi naḥ |
sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavarddhanaḥ |
prāyopaviṣṭo gaṅgāyām anādrityādhirāṭ śriyam | (fol. 5r1-3)


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathame skandhe naimiṣīyopākhyāne nāradāgamanaṃ caturtho dhyāyaḥ || (fol. 5v5)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathame skandhe vyāsanāradasamvāde pañcamo dhyāyaḥ || || (fol. 7r5-7v1)

... ...


End

kasmai yena vibhāṣito yam atulo jñānapradīpaḥ purā
tadrūpeṇa ca nāradāya munaye kṛṣṇāya tadrūpiṇe |
yogīndrāya (ca tatsa)māya (ca bha)gavadrātāya kāruṇyatas<ref name="ftn1">The akṣaras in brackets (ca tatsa) are almost illegible because of the binding hole. The second ca in this line should be deleted for metrical reasons.</ref>
tac chuddhaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi ||

yaṃ brahmāvaruṇendrarudramaruta stanvanti(!) daivyai(!) stavair
vvaidaiḥ(!) sāṅgā(!)dapa(!)kramopaniṣadair ggāyanti yaṃ sāmagāḥ |
dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ surāsura(!)<ref name="ftn2">there is an insertion mark here, but the missing text (°ganā) is not found.</ref> devāya tasmai namaḥ ||

pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān
nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pānta(!) vaḥ |
yatsaṃskāramalā(!)nuvarttanavaśād velānibhenāmbhasāṃ
yātāyātam atindritaṃ(!) jalanidher nnādyāpi viśrāmyati ||

namaḥ tasmai bhagavate vāsudevāya sākṣiṇe |
ya idaṃ kṛpayā tasmai vyācacakṣe mumukṣave |
yogīndrāya namaḥ tasmai śukāya brahmarūpiṇe |
saṃsārasarppadaṣṭaṃ yo viṣṇurātam amūmucat || (fol. 519v3-5)

<references/>


Colophon

++ +++vate mahāpurāṇe dvādaśaskandhe saṃkhyāvarṇṇanaṃ nāma trayodaśādhyāyaḥ samāptaś cāyaṃ dvādaśaḥ skandhaḥ || śrīmadbhāgyena samāptaṃ śrīmadbhāgavataṃ purāṇaṃ || śrī indreṇa likhi ..madbhāgavataṃ purāṇaṃ || (fol. 519v5)


Microfilm Details

Reel No. B 7/6-8/1

Date of Filming 10-08-1971

Exposures 540

Used Copy Kathmandu

Type of Film positive (scanned)

Remarks partly unfocused and/or underexposed

Catalogued by AM

Date 17-05-2011