B 721-5 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 721/5
Title: Māghamāhātmya
Dimensions: 28.5 x 11.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1014
Remarks: folio number uncertain;

Reel No. B 721-5

Inventory No. 28712

Title Māghamāhātmya

Remarks assigned to Padmapurāṇa

Author

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and damaged

Size 28.5 x 11.3 cm

Binding Hole

Folios 38

Lines per Folio 13–14

Foliation numerals in both margins of verso; marginal title mā.tmya.

Date of Copying Śāke 1621

Place of Copying Mādrisannidhau

Place of Deposit NAK

Accession No. 1/1014

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ namo bhagavate vāsudevāya ||    ||

nārāyaṇaṃ namas kṭyya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||

vyāsa uvāca ||    ||

śṛṇu sūta pravakṣyāmi māghasyānaṃtakaṃ phalaṃ ||
yad uktaṃ tu vaśiṣṭhena dilīpapurato yathā ||

sūta uvāca ||    ||

yad vā māghasya māhātmyaṃ bhagavan bruhi me śubhaṃ ||
anugrāhyosmi śiṣyosmi bruhi tan me yathā tathaṃ ||

vyāsa uvāca ||

abdharāvabhṛta snāta ṛṣibhiḥ kṛtamaṃgalaḥ ||
pūjito nāgaraiḥ sarvaiḥ svapurānnirgato bahiḥ || (fol. 1v1–4)

End

iti nṛpavaramāghasnānasaṃjātapuṇāyā
mun8ivaravacanārthāt tirtharājaprayāge ||
sakalakalaṣamuktāḥ paṃcagadharvakaṃnyā
abhimataphalakāmaṃ prāpyaharṣaṃ ca jagmaḥ ||
varam idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ vṛjinavilayahetuṃ ya śṛṇōtiha nityaṃ ||
sa bhavati khalu pūrṇaḥ sarvakāmair abhiṣṭair jjayati sa suralokaṃ durllbhaṃ dharmahīnaiḥ || (fol. 37r3–6)

Colophon

iti śrīpadmapurāṇe uttarakhaṃḍe māghamāhātmye vaśiṣṭhadilī[pasaṃvāde plaṃcamo ʼdhyāyaḥ ||    ||
śrīśāke 1621 || ṃāse caitrabadī dvādaśibudhavāsare bhādrikāsaṃnidhau likhitam idaṃ pustakaṃ samāptaṃ ||
śubham astu || kātalam avarādhaṃ ... saṃtaḥ || rāmāya namaḥ ||    || (fol. 37r6–8)

Microfilm Details

Reel No. B 721/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks The 30th folio is filmed double.

Catalogued by JU

Date 20-04-2004