B 8-2 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 8/2
Title: Bhāgavatapurāṇa
Dimensions: 38.5 x 6 cm x 224 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/684
Remarks:


Reel No. B 8-2

Inventory No. 8984

Title Bhāgavatapurāṇa

Remarks 10th skandha; with commentary Bhāvārthadīpikā by Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 38.5 x 6.0 cm

Binding Hole 1, in the centre

Folios 224

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Dhanapatiśarma

Date of Copying LS 292 (~1411 CE)

Place of Deposit NAK

Accession No. 3-684

Manuscript Features

The commentary is written in small letters around the mūla.

The writing is rubbed off on many folios. Large parts of the commentary have thus become illegible (at least on the microfilm), as well as (smaller) parts of the mūla.

Missing folios: 13, 54, 152, 216-252

The commentary is incomplete, ie parts have been left out. Some variant readings (compared to the printed text) are found in this manuscript, but, judging from the short excerpts below, their quality doesn't seem to be good.


Excerpts

Beginning

rājovāca || kathito vaṃśavistāro bhavatā somasūryayoḥ |
rājñāñ cobhayavaṃśyānāñ caritaṃ paramādbhutam |
yadoś ca dharmmaśīlasya nitarāṃ munisattama |
tatrāṃśenāvatīrṇṇasya viṣṇor vvīryyāṇi śaṃsa naḥ |
avatīryya yador vvaṃśe bhagavān bhūtabhāvanaḥ |
kṛtavān yāni viśvātmā tāni no vada vistarāt ||
nivṛttatarṣair upagīyamānād bhavauṣadhāc chrotramanobhirāmāt |
ka uttamaślokaguṇānuvādāt pumān virājyeta vinā paśughnāt ||
pitāmahā me samare marañjayair ddevavratādyātirathais timiṅgilaiḥ |
duratyayaṃ kauravasainyasāgaraṃ kṛtvātaran vatsapadaṃ sma yatplavāḥ | (fol. 1v1-5)


«Excerpt:»

mayi tāḥ preyasāṃ preṣṭh[[e]] dūrasthe gokulastriyaḥ |
smaranty aṅga vimuñcanti virahautkaṇṭha(!)vihvalāḥ || <ref name="ftn1">commentary: viraheṇautkaṇṭhyaṃ tena vihvalāḥ paravaśāḥ</ref>

dhārayantyo tikṛcchreṇa prāyaḥ prāṇān kathañ cana |
pratyāgamanasandeśair vallavyo me madātmikāḥ || <ref name="ftn2">commentary: madīyāḥ madātmakāḥ(!) iti tāsām ātmā svadehe yadi syād virahatāpena dahyataiva(!) mayi varttamānatvāt kathañ cij jīvantīti bhāvaḥ</ref> (fol. 126v3-4)

<references/>


End

itthaṃ parasya nijadharmmarirakṣayātta-
līlāta(nos ta)danurūpavilambanāni |
karmmāṇi karmmakaṣaṇāṇi(!) yadūttamasya
śrūyād amuṣya padayor anuvṛttim icchan || <ref name="ftn3">commentary: ++++++svīkṛtaṃ matsyakūrmmādinānāmūrtter viśeṣato yadūttamasya sataḥ paramasya tadanukārīṇi karmmakaṣaṇāni kaṣāyāṇi(!) karmmāṇi caritāni (yat) śṛṇuyād ity arthaḥ </ref>

martyas tayānanusam(!) edhitayā mukunda-
śrīmatkathāśravaṇakīrttanacintayeti(!) |
yaddhāma dustarakṛtāntajarāpavarggiṃ(!)
grāmād vanaṃ kṣitibhujo pi yayur yadarthāḥ || <ref name="ftn4">commentary: martyaḥ | ...........m āha , śrīmatyāḥ kathāyāḥ śravaṇakīrttanayuktayā cintayā samvarddhitayānuvṛtyā(!) tayā tanniṣṭhatvena tasya dhāma lokam iti(!) | lokatve pi ++nā+litam ity āha , dustareti du(rlla)bhapuruṣārtham āha , grāmād iti </ref> (fol. 265r5-265v2)

<references/>


Colophon

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśame skandhe kṛṣṇavaṃśānuvarṇṇane navatitamo dhyāyaḥ || 90 || samāpto daśamaḥ skandhaḥ || 10 || lasaṃ 292 āśvinakṛṣṇaṣaṣṭhyāṃ (kujesura)..(grāme) śrīdhanapatiśarmmaṇā likhitam idaṃ pustakam iti || || oṃ namo bhagavate vāsudevāya || oṃ rāmalakṣmaṇābhyāṃ namaḥ || oṃ namaś caṇḍikāyai || (fol. 265v2-4)


Microfilm Details

Reel No. B 8/2

Date of Filming 12-08-1970

Exposures 230

Used Copy Kathmandu (scan)

Type of Film positive

Catalogued by AM

Date 18-05-2011

Bibliography Bhāgavata Purāṇa of (...) with Sanskrit Commentary Bhāvārthabodhinī of Srīdharasvāmin. Edited by J. L. Shastri. Delhi 1983. (Reprint of earlier Nirṇaya Sāgar Press edition.)