B 8-5 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 8/5
Title: Bhāgavatapurāṇa
Dimensions: 37 x 6 cm x 50 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1077
Remarks:


Reel No. B 8-5

Inventory No. 8980

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Text Features The extant portion of the text is 10.55 - 10.71. Compared to the printed text, the text in the manuscript has many variants.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 37.0 x 6.0 cm

Binding Hole 1, in the centre

Folios 50

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1077

Manuscript Features

The manuscript is incomplete and in a very bad state: Many leaves are broken at the edges, with loss of up to half of the folio. Moreover the leaves are damaged by worms.


Excerpts

Beginning

.. .. | iti śrībhāgavate mahā(pu)rāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ daśame skandhe rukmiṇyu[[d]]vāhañ caturthaḥ(!)pañcāśattamo dhyāyaḥ || ||

bādarāyaṇir uvāca ||

(kā)mas tu vāsudevāśo(!) dagdhaḥ prāg rudramanyunā |
dehopapattaye bhūyas tam eva pratyapadyata |
sa eva jāto vaidarvvyāṃ kṛṣṇavīryyasamudbhavaḥ |
pradyumna iti vikhyātaḥ dharmmato navamaḥ pituḥ |
taṃ sambaraḥ +++pī hṛtvārbbhakam anirddaśam |
sa viditvātmanaḥ śatruṃ prāsyodanvaty agād gṛham |
taṃ nirjjagāra balavān matsy+++py apa+++ |
tato ++na maha+ gṛhīto matsyajīvibhiḥ |
taṃ sambarāya kaivarttā upājahrur upāyanaṃ |
++ ++nasaṃ nītvāv(ādy)an svadhitinādbhutaṃ |
dṛṣṭvā tadudare bālaṃ māyāvatyai nyavedayan |
+rado kathayat sarvvaṃ tasyāḥ śaṅkitacetasaḥ | (fol. 1r1-5)


«Sub-Colophons»

... ... ... +++++skandhe saptatitamo dhyāyaḥ || || (fol. 49v2)


End

sūtopanītañ ca ratham āruhad ga++++

++ ++++++sādināyakaiḥ
karālayā parivṛtā ātmasenayā |
mṛdaṅgabheryyānakaśaṃkhagomukhaiḥ
praghoṣaghoṣitkaku+ ++++

+vājikāñca(na)śibikābhir acyutaṃ
sahātmajāḥ patim anu suvratā yuḥ(!) |
++[[+]]rābharanavilepanāsra+
++(!)saṃvṛtā nṛbhir asica++++

⁅naro⁆ṣṭragomahi(!)kharāśvataryanaḥ-
kareṇubhiḥ parijanavārayo++ |
++kṛtāḥ kaṭaku+++lā++-
++skarā yayur adhiruhya sarvvaśaḥ |

balaṃ bṛha(!)dhvaja° (fol. 50v2-5)


Colophon

Microfilm Details

Reel No. B 8/5

Date of Filming 12-08-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 26-05-2011