B 8-7 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 8/7
Title: Bhāgavatapurāṇa
Dimensions: 41 x 6.5 cm x 51 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/867
Remarks:


Reel No. B 8-7

Inventory No. 7839

Title Bhāgavatapurāṇa

Remarks 1st to 4th skandha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 41.0 x 6.5 cm

Binding Hole 1, in the centre

Folios 140

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-867

Manuscript Features

Missing: fols. 1-12, some in the middle and an unknown number at the end. Several numbers have been given twice. About one quarter of the extant folios are broken at the edges with loss of 2 to 10 akṣaras. Writing is rubbed off on some others.


Excerpts

Beginning

°kasyājānato vidvāṃś cakre sātvatasaṃhitāṃ |
yasyāṃ vai śrūyamānāyāṃ(!) kṛṣṇe paramapuruṣe |
bhaktir utpadyate puṃsaḥ śokamohabhayāpahā |
sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam |
++++++ +sa nivṛttinirataṃ muniḥ |
śaunaka uvāca ||
sa vai nivṛttinirataḥ sarvatropekṣako muniḥ |
kasya vā bṛhatīm etām ā(tmā)rāma[[ḥ]] samabhyasat |
sūta uvāca ||
ā++++ ++yo ni(rggra)nthā<ref name="ftn1">nthā looks like nhā</ref> apy urukrame |
kurvvanty ahaitukīm bhaktim itthaṃbhūtaguṇo hariḥ |
harer guṇākṣiptamatir bhagavān bādarāyaniḥ(!) |
adhyagān mahad ākhyānaṃ nityaṃ viṣṇujanapri+
++++ tha rājarṣer janmakarmmavilāpanaṃ |
saṃsthāñ<ref name="ftn2">stha looks like sha</ref> ca pāṇḍuputrāṇāṃ vakṣe kṛṣṇakathodayaṃ |
yadā mṛdhe kauravasṛñjayānāṃ vīreṣv atho vīragatiṃ gateṣu |
vṛkodarāviddhagadā+++ ++++ṇḍe dhṛtarāṣṭraputre |
bharttuḥ priyaṃ drauṇir iti sma paśyan kṛṣṇāsutānāṃ svapat+ +++ |
upāharad vipriyam eva tasya jugupsitaṃ karmma vigargayanti | (fol. 14v1-5)<ref name="ftn3">It is the second folio on the microfilm. The right edge is broken. The first folio is even more damaged.</ref>

<references/>


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇa(!) pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe śukasamāgamanam ekonaviṃśatimo dhyāyaḥ || samāpto yaṃ prathamaskandha iti || || (fol. 46r3)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe brahmanāradasamvāde saptamo dhyāyaḥ || || (fol. 60r1)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe daśamo dhyāyaḥ || || samāptaś ca dvitīyaskandha iti || || (fol. 65v3)

iti śrībhāgavate mahāpurāṇe tṛtī+++++++++++++++++ yaḥ || (fol. 75v1-2)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe viśvasṛksuraḥ ṣaṣṭho dhyāyaḥ || (fol. 77r4)

... ...

iti śrībhāgavate mahāpurāṇe caturthaskandhe trayodaśo dhyāyaḥ || (fol. 168v5-169r1)


End

yasmin vinaṣṭe nṛpater aiśvaryyād avarohati |
rājan yo †sānuṃ cchātustaś† caurā(di)bhyaḥ prajā nṛpa |
rakṣan yathā ba+ +hṇann iha pretya ca modate |
yasya rāṣṭre pure caiva bhagavān yajñapuruṣaḥ |
ijyate svena rūpeṇa janair varṇṇāśramārtthakaiḥ |
tasya rājño mahārāja bhagavān bhūtabhāvanaḥ |
parituṣyati viśvātmā tiṣṭhato nija++ne |
tasmiṃs tuṣṭe kim aprāpyaṃ jagatām īśvareśvare |
lokāḥ sapālā hy etasmai haranti balim ādṛtāḥ |
taṃ sarvalokāmarayajñasaṃgrahaṃ trayīmayaṃ yajñamayaṃ tapomayam |
yajñair vvicitrair yajato bhavāya te rājan svadeśyān(!) anuroddhum arhasi |
yajñena yuṣmadviṣaye dvijātibhir vvi° (fol. 169v3-5)


Colophon

Microfilm Details

Reel No. B 8/7

Date of Filming 12-08-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 10-06-2011