B 8-8 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 8/8
Title: Bhāgavatapurāṇa
Dimensions: 57.5 x 6 cm x 96 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1079
Remarks: skandha 10; A 1168/7


Reel No. B 8-8

Inventory No. 8974

Title Bhāgavatapurāṇa

Remarks 10th skandha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged, almost complete

Size 57.5 x 6.0 cm

Binding Hole 2

Folios 94

Lines per Folio 8

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1079

Manuscript Features

The writing is rubbed off on many folios, especially with loss of foliation. A few folios are probably missing. On the scanned microfilm many pages are illegible, whether they are so on the original manuscript, I cannot say.


Excerpts

Beginning

°ruṣīṃ me śṛṇutāmarāḥ punar vvidhīyatām āśu tathaiva mā ciraṃ ||
puraiva puṃsāvadhṛto dharājvaro bhavadbhir aṃśai(!) yaduṣūpajanyatāṃ |
sa yāvad urvyā bharasīśvareśvaraḥ svakālaśaktyā kṣapayaṃś cared bhuvi ||
vasudevagṛhe sākṣād bhagavān puruṣaḥ paraḥ |
janiṣyate ta(tpriyārthaṃ) sambhavantu surastriyaḥ
vāsudevakalānantaḥ sahasravadanaḥ svarāṭ |
agrato bhavitā devo hareḥ priyacikīrṣayā |
viṣṇor mmāyā bhagavatī yayā saṃmohitaṃ jagat |
ādiṣṭā prabhunāṃśena kāryyārthe sambhaviṣyati |
śuka uvāca ||
ity ādiśyāmaragaṇān prajāpatipatir vvibhuḥ |
āśvāsya ca mahīṃ gīrbhiḥ svadhāma paramaṃ yayau ||
śūraseno yadupatir mathurām āvasan purīṃ |
māthurān(!) śūrasenāṃś ca viṣayān bubhuje purā ||
rājadhānī tataḥ sābhūt sarvvayādavabhūbhujāṃ |
mathurā bhagavān yatra nityaṃ sannihito hariḥ ||
tasyān tu karhi cic chaurir vvasudevaḥ kṛtodvahaḥ |
devakyā sūryayā sārddhaṃ prayāṇe ra(tha)m āruhat | (fol. 2r1-3) <ref name="ftn1">The text begins on 1v, but that page is illegible.</ref>

<references/>


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇe daśame skandhe prathamo dhyāyaḥ || || (fol. 2v8)

... ...


End

jayati jananivāso devakījanmavādo
yaduvaraparisat svair dor... asyann adharmmam |
sthiracaravṛjinaghnaḥ susmitaśrīmukhena
vrajapuravanitānāṃ varddhayan kāmadevaṃ ||

ittham parasya nijadharmme vi(va)kṣayātta-
līlātanos tadanurūpaviḍambanāni |
karmmāṇi karmmakaṣaṇāni yadūttamasya
śrūyād amuṣya padayor anuvṛttim icchan ||

ma(r)tyas tathā (na(?) susamedhi)ta+ +++
śrīmatkathāśravaṇakīrttana(cintayeti ) |
yaddhāma dustarakṛtāntajarāpavarggam
grāmād vanaṃ kṣitibhujo pi yayur yyadā.. ||

citraṃ na caitad urugāyapavitralīlā
vidhvastakalmaṣakadambakamuktirūpam |
strīṇāṃ sudustyajakṛtāntajarāpavarggam
grāmād vanaṃ kṣitibhujo pi yayur yadarthāḥ || (fol. 95v6-8)


Colophon

iti śrībhāgavatamahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśame skandhe kṛṣṇavaṃśānuvarṇṇanaṃ navatitamo dhyāyaḥ || || samāpto daśamaḥ skandhaḥ || (fol. 96r1)


Microfilm Details

Reel No. B 8/8

Date of Filming illegible

Exposures 97

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 14-06-2011