B 81-2 Siddhāntaleśasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/2
Title: Siddhāntaleśasaṅgraha
Dimensions: 25.5 x 9 cm x 47 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/639
Remarks:


Reel No. B 81-2 Inventory No. 64612

Title Siddhāntaleśasaṃgraha

Author Apayya dīkṣita

Subject Vedāntadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete, faded

Size 25.5 x 9.0 cm

Binding Hole 57

Folios 8

Lines per Folio figures on upper left -hand margin beneath the Title: Ci and lower right hand margins of verso,

Scribe Jagannātha

Date of Copying VS 1731

Place of Deposit NAK

Accession No. 4/639

Manuscript Features

Available folios 65-118

Twice filmed foll. 82,83,85,86,91,103,106,

Miss placed fol.118-119,

exp.1 is related to the nyāyaśāstra

Excerpts

Beginning

|| śrīgurubhyo namaḥ ||

pratyakṣopajīvakatvāt pratyakṣānaṃtaraṃ bahuvādisaṃmatatvād upamānāt prāg anumānaṃ nirupyate ||(2) tatra vyāptiviśiṣṭapakṣadharmatājñānajanyaṃ jñānam anumitiḥ|| (fol. 1v1–2)

‥‥tasya dravībhāvāyogyatābāhulyopatteḥ(!) || athocyeta nedaṃ rajataṃ mithyaiva rajtamabhāditi sarvapratipannavādhān na śu(2)kti⟪‥‥⟫ taṃ satyamiti || tarhi darpaṇe mukhaṃ nāsti mithyaivātra darpaṇe mukhaṃ abhād ityādi sarvasiddhabādhāt pratibiṃba(3)m api na satyaṃ ityeva yuktaṃ tasmād asaṃgataḥ pratibiṃbasatyatvavādaḥ | (fol. 65r1–3)

End

vidvad guror vihitaviśvajid adhvarasya

śrīsarvatomukhamahāvra(7)tayājisūnoḥ |

śrīraṃgarājamakhinaḥ śritacaṃdramauler

asty apya d-dīkṣita iti prathitas tanūjaḥ | 1 |

(8)taṃtrāṇy adhītya sakalāni sadā vadāta-

vyākhyānakauśalakalā viśadīkṛtāni |

āsthāyamū(1)lam anurudhya ca saṃpradāyaṃ

siddhāṃtabhedalavasaṃgraham ity akārṣīt || (fol. 120r6:120v1)

Colophon

iti śāstraviddhāṃtaleśasaṃgrahe catu(2)rthaḥ paricchedaḥ samāptim itaḥ || saṃvat 1731 samaye pauṣaśuddha[[paurṇa]]māsyāṃ likhitvā samāpitam idaṃ jagaṃ(3)n-nāthena || 

vikramārkkād gate kāle bhūragnyarkakṣikalāmite

likhakṛ(4)ta | 1 | gayāyāṃ sarvakāleṣu piṇḍadadyād vicakṣaṇaḥ

adhimāse janmadine aste ca guruśukrayoḥ |

na(5) tyaktavyaṃ gayāśrāddhaṃ siṃhasthe ca bṛhspatau

(fol. 120v1–5)

Microfilm Details

Reel No. B 81/2

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 14-09-2004

Bibliography