B 88-5 Bodhicaryāvatārapañjikā
Manuscript culture infobox
Filmed in: B 88/5
Title: Prajñāpāramitā
Dimensions: 32 x 11.5 cm x 299 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/5251
Remarks:
Reel No. B 88/5
Title Bodhicaryāvatārapañjikā
Remarks a commentary on Śāntideva’s Bodhicaryāvatāra
Author Prajñākaramati
Subject Bauddhasūtra
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State complete
Size 32 x 11.5 cm
Folios 299
Lines per Folio 9
Foliation figures in the right margin of the verso
Date of Copying [VS] 1978 āśvina śudi 2 somavāra (~ 1921 AD)
Place of Copying Patan
Scribe Dharmarāja Vajrācārya
Place of Deposit NAK
Accession No. 5-5251
Manuscript Features
This MS seems to be a transcript of an older MS. In this MS too, as in others, the commentary on the other chapters is given first and later the commentary on the Prajñāpāramitā chapter. The foliation for the first part continues upto 165 and the latter is copied with a different foliation. This gives an impression that the copyist treated it as a separate MS.
Excerpts
Beginning
oṃ namo buddhāya
sugatān sasutān saddharmmakāyāt (!) praṇipatyādarato ʼkhilāṃś ca vaṃdyān
sugatātmajasamvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt - - - - - - - - - - -
akhilāṃś ca vaṃdyānn (!) iti kalyāṇamitraprabhṛtīnāṃ || sugatātmajasamvarāvatāram ity abhidheyakathanaṃ || kathayiṣyāmīti, prayojanābhidhānaṃ, sambandhapratipādanapadaṃ, tu, na vidyate || sāmarthyād eva, tu, sa, pratipattavyaḥ || yathāgamam iti, svātantryaparihārapadaṃ || (fol. 1v)
Beginning of the commentary on the Prajñāpāramitā chapter
oṁ namo lokanāthāya ||
yā nirlepatayā niruttarapadaṃ sarvaprapaṃcojjhitā,
prajñāpāramitādisaṃvṛtipadair ākhyāyate ʼnāśravā ||
yāṃ samyak pratipadya nirmaladhiyo yāṃty uttamāṃ nirvṛtiṃ
tāṃ natvā vidhivat karomi vivṛtiṃ tasyāḥ prasannaiḥ padaiḥ || 1 ||
yatrācāryo guṇanidhir asau śāṃtidevaprakāśo
vaktuṃ śaktaḥ pravacanamahān bodhipāraṃ prayātaḥ ||
kiṃ tasyārthaṃ jaḍamatir ahaṃ vaktum īśas tathāpi
prajñābhyāsāt sukṛtam asamaṃ yat tato smi pravṛttaḥ || 2 || (fol. 1r)
End
mucyamāneṣv ityādi ||
mucyamāneṣu satveṣu ye te prāmodyasāgarāḥ |
tair eva nanu paryāptaṃ mokṣeṇārasikena kiṃ || ||
duḥkhabaṃdhnād dhi saṃyujyamāneṣu, satveṣu satsu | ye te iti teṣām evānubhavasiddhatvādidattayā, kathayitum aśaktāḥ | ata eva prāmodyasāgarāḥ saṃtuṣṭisamudrāḥ | kṛpāvatāṃ saṃtāneṣu prādurbhavaṃti | tair eva prāmodyasāgaraiḥ paryāptaṃ tad anyasukhavaimukhyāt parisamāptaṃ || (fol. 165v)
End of the commentary on the Prajñāpāramitā chapter
prajñāyā vivṛtiṃ vidhāya viśadavyākhyāpadaiḥ saṃvṛtaṃ,
samyajñjñānavipakṣadṛṣṭiniviḍavyāmohaśāntyā mayā, |
yat puṇyaṃ samupārjitaṃ hitaphalaṃ tenāśu sarvā (!) jano
maṃjuśrīr iva sadguṇaikavasatiḥ prajñākaro jāyatām iti | (fol. 133v)
Colophon
bodhicaryāvatāre prajñāpāramitāparicheda(!)ṭīkā samāptā ||
kṛtir iyaṃ paṇḍitabhikṣuprajñākarapādānāṃ |
ṭīkeyaṃ paramā suyaṃtritapadā śuddhā manohlādinī
saṃsārārṇavapāragāmini jane nauyānapātropamāḥ (!) |
āśu prāptikarī jinasya padavīm ādya (!) llikhitvā mayā
prāptaṃ yat kuśalaṃ susaṃpadi padaṃ tenāstu buddho janaḥ ||
śrīsaṃvat 1978 sāla āśvinaśudi dvitīyā, somavāramā pāṭan cukabāhāla baśne, vajrācāryya, dharmarāja gubhājule, saṃpūrṇa lekhī, (fol. 133v–134r)
Microfilm Details
Reel No. B 88/5
Exposures 302
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 06-02-2003