B 9-2 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 9/2
Title: Bhāgavatapurāṇa
Dimensions: 59.5 x 6 cm x 550 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: LS 384
Acc No.: NAK 4/61
Remarks: I


Reel No. B 9-2

Inventory No. 8333

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 59.5 x 6.0 cm

Binding Hole 1, in the middle

Folios 550

Lines per Folio 5

Foliation figures in the left margin of the verso

Illustrations The inside of the wooden cover shows beautiful paintings of deities.

Date of Copying Lakṣmaṇa Saṃvat 384 (~1503 CE)

Place of Deposit NAK

Accession No. 4-61

Manuscript Features

The manuscript is clearly written and well preserved. This catalogue entry refers only to the part filmed on reel B 9/2. The manuscript continues on B 10/1.


Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣan tathānye ||
viśvodgateḥ kāraṇam īśvaram vā tasmai namo vighnavināyakāya ||

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ |
tejovārimṛdāṃ yathā vinimayo yatra trisarggo mṛṣā
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ||

dharmmaḥ projjhitakaitavo tra paramo nirmmatsarāṇāṃ satām
vedyam vāstavam atra vastu śivadaṃ tāpatrayonmūlanam |
śrīmadbhāgavate mahāmunikṛte kiṃ svāparair īśvaraḥ sadyo
hṛdy avarudhyate tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt ||

nigamakalpataror ggalitaṃ phalaṃ śukamukhād amṛtadravasaṃyutam |
pitavat(!) bhāgavataṃ rasamālayaṃ muhur aho rasikā bhuvi bhāvakāḥ ||

oṃ naimiṣe nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ |
sattraṃ svarggāya lokāya sahasrasavam āsata || (fol. 1v1-4)


«Sub-Colophons»

iti śrīmahābhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ naimiṣīyopākhyāne ṛṣipraśnaḥ prathamo dhyāyaḥ || || (fol. 2v1)

iti śrīmahābhāgavate mahāpurāṇe prathame skandhe naimīṣīyo(!)pākhyāne bhagavadanubhāvānuvarṇṇanaṃ dvitīyo dhyāyaḥ || || (fol. 3v5)

iti śrībhāgavate mahāpurāṇe prathame skandhe naimiṣīyopākhyāne janmaguhyaṃ tṛtīyo dhyāyaḥ || || (fol. 5v1)

... ...

iti śrībhāgavate mahāpurāṇe daśame skandhe aṣṭacatvāriṃśad adhyāyaḥ || || (fol. 399r1)

iti śrībhāgavate mahāpurāṇe daśame skandhe una(!)pañcāśattamo dhyāyaḥ || || 49 || (fol. 401r1)


«Excerpt:»

iti niścitya yavanaḥ prādravat taṃ parāṅmukhaṃ |
anvadhāvaj jighṛkṣus taṃ durāpam api yogināṃ |
hastaprāptam ivātmānaṃ hariṇā sa pade pade |
nīto darśayatā dūraṃ yavaneśo drikandaraṃ |
palāyanaṃ yadukule jātasya tava nocitaṃ ||
iti kṣipann anugato nainaṃ prāpāhatāśubhaḥ |
evaṃ kṣipto pi bhagavān prāviśad girikandaraṃ |
so pi praviṣṭas tatrānyaṃ śayānaṃ dadṛśe naraṃ |
nanv aso(!) dūram ānīya śete mām iha sādhuvat |
iti matvā 'cyutaṃ mūḍhas taṃ padā samatāḍayat ||
sa utthāya ciraṃ suptaḥ śanair unmīlya locane |
diśo vilokayan pārśve tam adrākṣīd avasthitaṃ |
sa tāva(!) dṛṣṭipātena tasya ruṣṭasya bhārata |
dehajenāgninā dagdho bhasmasād abhavat kṣaṇāt ||
parīkṣid uvāca ||
ko nāma sa pumān bra(hma)n kasya kiṃvīrya eva vā |
kasmād guhāṃ gataḥ śiśye kintejā<ref name="ftn1"> The edition reads kiṃtejo; but the manuscript's reading seems better.</ref> yavanārddanaḥ || (fol. 401r3-5)

<references/>


End

Colophon

Microfilm Details

Reel No. B 9/1-B 10/1

Date of Filming 12-08-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 20-06-2011

Bibliography Bhāgavata Purāṇa of (...) with Sanskrit Commentary Bhāvārthabodhinī of Srīdharasvāmin. Edited by J. L. Shastri. Delhi 1983. (Reprint of a Nirṇaya Sāgar Press edition.)