C 106-5 Haramekhalā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 106/5
Title: Haramekhalā
Dimensions: 28.6 x 3.5 cm x 80 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Āyurveda
Date: NS 494
Acc No.: Kesar 60
Remarks: w sūcīpattra; C 82/11


Reel No. C 106-5 Inventory No. 23113

Title Haramekhalā

Subject Āyurveda

Language Sanskrit, Newari

Manuscript Details

Script Newari (Bhujiṃmola)

Material palm-leaf

State damaged, complete

Size 28.6 x 3.5 cm

Binding Hole in centre

Folios 77+3

Lines per Folio 5

Foliation figures in the left-hand margin on the verso.

Date of Copying NS 494 jyeṣṭha śukla 5 budhavāra

Place of Deposit Kaisher Library

Accession No. 9/60

Used for edition

Manuscript Features

Patrāṅka (contents) of this manuscript is written later in Newari (pracalita) and it is microfilmed at the beginning (3 exposures) which is generally added at the last of the text.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

unmasta śvadakṣiṇadigasthiphalake likhyate yasyāḥ |

nāmārkkāgāreṇāmavaśapati sā kāminī turitaṃ ||

ṅoya khicāyā javalāyā (1r1) kvasaphalisa, arkkasvānayā śiṃ,mesa choyā heṅālana mesāyā nāma coyāvo,amukaṃ vasa mānayatu || nāma coyāvo mesa pāñe, thvatena mesā tha(2)vake yavukha vasa || 1 ||

adaśana śiśulolāṃ, rocanābhyātikṣa viracito vidhinā |

bhṛṅgaraja mulasahitaḥ karoti vasyaṃ tribhuvane tilakaṃ ||(3)

vā mabova mvacāyā, me gorocana, bhiṃmarājayā hā, kumar masamona, puṣyanakṣatra kauhno necakāvo, cetana tesyaṃ josyaṃ tribhuvanasa coṃko mesā vasa rājā ādipaṃ || 2 (4)

End

pārāvateṣu kramaso dhavalāruṇa śāḍvalāni jāyante |

karaṇa masūraka sadalamuṅga sapuṣṭe ṭvaṃpatyāni ||

kusuma pla ñakaṃ posarapā, bahrakhunicā, toyū (77v2) bahrakhuni

juyu | kholā ṭhoyā musuri ñakaṃ hyāṃṅū bahrakhuni juyu | kholā ṭhoyā mugaṃ ñakaṃ posarapā bahrakhuniyā cā, bhaṭuvani juyu || ||

Colophon

iti vi(77v3)vidha yogadarśita paribhraṣṭa vidagdha vedyajanita goravaḥ |

harameṣalāyā viramatīha caturthaḥ parichedaḥ ||

aneka prayoga khaṃnaṃṅāna paṇḍita vaidya(4)lokasana ati garuvāyī yāṅā, vaidya grantha thva, haramekhala śāstrayā, pariccheda dhuṃgva samāpta ||

samvat 494 jeṣṭa śukla pañcemī || budavāra || yathā dṛṣṭantathā likhyita || śubha || (5)

Microfilm Details

Reel No. C 106/5

Date of Filming 30-10-1983

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks 2 exps. of fols. 8v-9r, 20v21r, 28v-29r, 42v-43r, 44v-45r, 50v-51r, 58v-59r, 74v-75r, 76v-77r.

Catalogued by KT/JM

Date 23-02-2004

Bibliography