C 15-2 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 15/2
Title: Svayambhūpurāṇa
Dimensions: 37 x 8.8 cm x 151 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date: NS 988
Acc No.: Kesar 145
Remarks: up to? adhy. 80; C 88/3


Reel No. C 15-2

Inventory No.: 74488

Title Svayaṃbhūpurāṇa

Author attributed to Mañjuśrī

Subject Bauddha Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 8.8 cm

Folios 155

Lines per Folio 5–9

Foliation figures in the right-hand margin of the verso

Date of Copying SAM (NS) 988

Place of Deposit Kaiser Library

Accession No. 9/145

Manuscript Features

The available folios are 1–4, 4–104 and 104–151.

The colophon is partially in Newari.

There are two folios numbered 34/1 and 34/2 from a separate manuscript of the Svayambhūpurāṇa, and likely in a different hand, between fols. 143 and 144.

The manuscript is written in corrupt Sanskrit.

Excerpts

Beginning

❖ oṃ namaḥ śrīsambhave jyotirūpāya ||

oṃ namo buddhāya dharmmāya saṃgharūpāya vai namaḥ ||

svayaṃbhūve viyacchāntabhānave dharmmadhātave ||

bhavārṇavasamuttārakāruṇyāgāramūrttaye ||

jagadāhlādarupāya namo stu saṃbhave sadā ||

astināstisvarūpāya jñānarūpasvarūpiṇe |

śūnyarūpasvarūpāya nānārūpāya te namaḥ || (fol. 1v1–2)

End

paṃcopacāravidhibhiḥ sadā tasmai prapūjitaṃ ||

pratidine pratimāse prativarṣeṇa vā kṛtaṃ |

tat putrāṇaṃ pratiśrutvā śrīsvayaṃbhūprapūjitaṃ ||

pṛcchet sumaṃgalavaraṃ śubhapūrṇṇayukte ||

svarge pi uṣbhiṣapade suralokaśreṣṭhaḥ ||

śaṃbhoḥ purāṇamahimāṃ praśrutā janāyat ||

saṃtiṣṭhate buddhaguṇena bhūṣāṃ || || (fol. 150v7–151r2)

Colophon

iti śrīsvayaṃbhūcaityabhaṭṭārakodeśamahāprabhāvavarṇṇeśānāmā ʼṣṭamo dhyāyaḥ parisamāptaḥ || ||

samāptaṃ ceyaṃ paurāṇaṃ maṅgalākāladhyāyakaḥ || ||

śrīsvayaṃbhūpurānaṃ maṃjuśrīyā kṛtam iti || ||

śubhaṃ bhūyāt || || ||

śubha samvat 988 mti vaiśākha kṛṣṇa ṭanhasa śaṃpūṇha siddhayakā dina julo śubhaṃ || ||

yadi śuddha vā asūdhaṃ vā sodhaniyaṃ mahatbūddhaiḥ || || (fol. 151r2–3)

Microfilm Details

Reel No. C 15/2

Date of Filming 7-12-1975

Exposures 159

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 24-07-2003

Bibliography