C 15-3 Svayambhūpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 15/3
Title: Svayambhūpurāṇa
Dimensions: 36.5 x 10 cm x 196 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: Kesar 146
Remarks: I, C 102/2


Reel No. C 15-3

Inventory No.: 74483

Title Svayaṃbhūpurāṇa

Author attributed to Mañjuśrī

Subject Bauddha Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 10.0 cm

Folios 196

Lines per Folio 7

Foliation figures in the right margin and characters in the left-hand margin of the verso; the marginal title svāyaṃbhū is written in the upper left-hand margin of the verso.

Illustrations There is one picture of a stupa in the middle of fol. 1v.

Place of Deposit Kaisher Library

Accession No. 9/146

Manuscript Features

The manuscript is written in corrupt Sanskrit.

Excerpts

Beginning

❖ oṃ namaḥ śrīsambhave jyotirūpāya ||

oṃ namo buddhāya dharmmāya saṃgharūpāya vai namaḥ ||

svayaṃbhūve viyacchāntabhānave dharmmadhātave ||

bhavārṇavasamurttārakāruṇyāgāramūrttaye ||

jagadāhlādarupāya namastu saṃbhave sadā ||

astināstisvarūpāya jñānarūpasvarūpiṇe |

śūnyarūpasvarūpāya nānārūpāya te namaḥ || (fol. 1v1–3)

End

paṃcopacāravidhibhiḥ sadā tasmai prapūjitaṃ ||

pratidine pratimāse prativarṣamudā sadā ||

tatputrāṇaṃ pratiśrutvā śrīsvayaṃbhoś ca pūjitaṃ ||

pṛthau sumaṃgalabale śubhapūrṇṇayukte ||

svargge pi u…ṣapade suralokaśreṣṭhe ||

śaṃbhoḥ purāṇamahimāṃ praśrutā janā yatra ||

saṃtiṣṭhate buddhaguṇe su..ṇenabhū || ❁ || (fol. 196v2–4)

Colophon

iti śrīsvayaṃbhūcaityabhaṭṭārakodeśe mahāprabhāvavarṇṇno nāmāṣṭamodhyāyaḥ parisamāptaḥ || ❁ ||

samāptaṃ cedaṃ porāṇaṃ maṅgalākālo dhyāyakaṃ || ❁ ||

i[ti] svayaṃbhūvaḥ purāṇaṃ maṃjuśrīyā kṛtam iti || ❁ ||

ye dharmmāhetuprabhavā | hetuteṣān tathāgataḥ jye vadatteṣāṃ ca yo nirodha evaṃ vādi mahāśramaṇaḥ ||

mātrākṣaraparibhraṣṭaṃ mama doṣo na kālayet ||

yādṛśaṃ sthitam ādṛśaṃ || ❁ || tādṛśaṃ likhitaṃ mayā ||

kastena likhitaṃ śāstraṃ || putravatpratipālakaṃḥ ||

netre andha ca marmake || likhitaṃ kvā○-(fol. 196v4–7)

Microfilm Details

Reel No. C 15/3

Date of Filming 7-12-1975

Exposures 202

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 25-07-2003

Bibliography