C 21-3 Nirṇayāmṛta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 21/3
Title: Nirṇayāmṛta
Dimensions: 32 x 14.6 cm x 151 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: Kesar 193
Remarks:


Reel No. C 21-3 Inventory No. 67697

Reel No.: C 21/3

Title Nirṇayāmṛta

Remarks

Author Allāḍanātha

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 14.6 cm

Folios 151

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nirṇa. mṛ and in the lower right-hand margin under the word śrīḥ

Date of Copying

Place of Deposit Kaisher Library

Accession No. 193

Manuscript Features

On exp. 3t there is table of contents.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīnārāyaṇāya namaḥ

kāraṇām ekaṃ jagatāṃ vāraṇam āsyena vāraṇaṃ vipadām ||

kim api maho mahanīyaṃ pratyūhavyūhadāraṇaṃ vande 1

bhāvayāmi dṛḍhabhaktibhāvanābhāvitāṃghriyugalāṃ sumaṅgalām

īṣṭadāṃ satatam īṣṭadevatāṃ maṃtravatsakalamaṃtramātaram 2

aupādhikaḥ sphurati yatra kalādibhedas tad brahmatatvam api yasya na veda vedaḥ

sargasthitipralayahetum ekaṃ kālasvarūpam aham anvaham ānamāmi 3 (fol. 1v1–3)

End

tad āha viṣṇuḥ ||

aṃnāradhvaviśuddhyarthaṃ (!) kūṣmāṃḍai (!) juhūyād ghṛtaṃ

godadyā (!) paṃcagavyāśī tata śuddhyati sūtakīti ||

anārabdhe karmaṇi sūtakaviśuddhyarthaṃ vyadevā (!) devaheḍanam ityādi kuṣmāṃḍasaṃjñakair maṃtrair ghṛtaṃ hūtvā viprāya gā datvā paṃcagavyaṃ prāśya śuddhaḥ ||

sūtakī āvaśyavivāhādi maṅgalaṃ kuryād iti maṅgalam

budhānām avabodhāya kālavyāmūḍhacetasām ||

gopinārāyaṇenedaṃ nirmitaṃ nirṇayāmṛtam || ||

iti śrīsūryyasenamahīmahendraviracite nirṇayāmṛte āśaucaprakaraṇam || || (fol. 151r6–10)

Colophon

sūryyasenabhūbhṛd vimalayaśāḥ kṣīrasāgarād udite ||

iti nirṇayāmṛte smin nāśaucasyāpi nirṇayo jātaḥ ||

śrīmatpaṃḍitasiddhalakṣmaṇasutaḥśrīsiddhalakṣmipada-dvandvārādhanasuprasiddhamahīmā yaḥ siddhasārasvataḥ |

ādeśād akṛtaiṣasūryyamahasaḥ śrīsūryyasenaprabhor-

vaidhe karmaṇi kālanirṇayam asāvallāḍanāthasudhīḥ

śubham graṃ. saṃkhyā .. .. 1280 .. .. (fol. 151r10–12)

Microfilm Details

Reel No. C 21/3

Date of Filming 15-12-1975

Exposures 159

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-01-2007

Bibliography