C 21-4 Pūrtakamalākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 21/4
Title: Pūrtakamalākara
Dimensions: 23.4 x 10.7 cm x 80 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: Kesar 194
Remarks:


Reel No. C 21-4 Inventory No. 19190

Reel No.: C 21/4

Title Pūrtakamalākara

Remarks

Author Kamalākarabhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–5, 9–83

Size 24.0 x 10.9 cm

Folios 80

Lines per Folio 12–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta. sam. and in the lower right-hand margin under the word pari

Place of Deposit Kaisher Library

Accession No. 194

Manuscript Features

There are two filios between fol. 82v and 83r in which folios is written about the process of making kuṇḍa (sacrificial altar).

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || paramagurubhyo na[ma]ḥ parāparagurubhyo namaḥ parameṣṭhīgurubhyo namaḥ

nārāyaṇātmajaśrīmadrāmakṛṣṇasya sūnunā

kamalākarasaṃjñena pūrtte samyag ihocyate

atha mātsyoktajalāśayotsargaḥ (fol. 1v1–3)

End

tatas tān kalaśān śrotriyaiḥ pavitrair abhipūya sanmukham abhiṣiṃcayet

bhūmim indriyaṃ varddhayaṃ nama iti siddhāsanam ārūḍham abhmaṃtrayet

evam abhiṣikto rasān prāśnīyāt viprebhyaś ca dadyāt gosahasraṃ sadasyebhyaḥ kṣetraṃ grāmavaraṃ vipulapṛtviṃ yaśaḥ prāpnoti bhuṃkte dharāṃ jitaśatruḥ sadā bhaved iti (fol. 83r2–5, exp. 84)

Colophon

iti śrīmaj jagadguru mīmāṃsakanārāyaṇabhaṭṭasūrisūnurāmakṛṣṇabhaṭṭātmajakamalākarabhaṭṭakṛte dharmatattvakamalākare pūrttakamalākaro nāma paṃcamaḥ parikṣedaḥ (!) samāptaḥ śubham astu (fol. 83r5–7, exp. 84)

Microfilm Details

Reel No. C 21/4

Date of Filming 15-12-1975

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-01-2007

Bibliography