C 22-4(1) Bhāvārthadīpikā on Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 22/4
Title: Tarkabhāṣā
Dimensions: 27.2 x 12.5 cm x 72 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: VS 1775
Acc No.: Kesar 209
Remarks:

Reel No. C 22/4a

Inventory No. 77089

Title Bhāvārthadīpikā

Remarks a commentary on Keśavamiśra's Tarkabhāṣā

Author Gaurīkānta Sārvabhaumabhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.9 x 12.6 cm

Binding Hole

Folios 73

Lines per Folio 14–16

Foliation figures in the verso, in the upper left-hand margin under the abbreviation gauri./gau. pra./gau. kāṃ. and in the lower right-hand margin under the word rāma;
In fols. 34–73 folio numbers are written on the extreme upper left-hand margins and there are no folio numbers on the right-hand margins.

Date of Copying VS 1775

Place of Deposit Kaisher Library

Accession No. 209a

Manuscript Features

The manuscript covers the text from Anumānanirupaṇa to the end of the text.

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

saṃprati kramaprāptam anumānaṃ lakṣayati (!) |

liṃgeti | liṃgasya vyapyasya (!) parāmarśaḥ pakṣavṛttitvajñānaṃ parāmarśaḥ pakṣavṛttitvajñānaṃ liṃgasya liṃgatvenābhimatasyety arthaḥ | tena vahnivyāpyadhūlipaṭalavān parvata iti parāmarśasya parvato vahnimān iti pramānumitijanakasya dhūlipaṭale vahnivyāpyatvābhāvepi nāsaṃ (!) yaṃhaḥ (!) (fol. 1v1–3)

End

bālavyutpatyartham evāsya graṃthasya kṛtatvād iti bhāvaḥ |
etad eva darśayati etāvataivetyādi ca naihaṃ (!) śivaṃ ||

śrīgurubhyo namaḥ tripurāyai namaḥ ||

he vīrās tarkkabhāṣāyān nakarttavyāvadhīraṇā
śāstrārthas sarvaṣṭavāsyāṃ (!) sūtravad vidyate yata |

nāvajñeyās tarkabhāṣā bālakair hṛṣyate iti |
vānarair laṃghitopy eṣaḥ na gādheḥ hiṃ (!) mahodadhiḥ |

anyeṣām api saṃvilokyavinṛtiḥ saṃyagvibhāṣākāra (!)
mātsaryamanaso vihāya kalayan vyākhyā tyadīyām api |
bhāvārthaṃ pratisaṃdadhāti hṛdaye ko pīṭhadhīro yadi
syād evātra tadāpi nirmitavidhau ślāghyo mamāyaṃ śramaḥ |

pipāṭhayināṃ bālānāṃ śiṣyāṇābhitakāmyayā (!)
gaurīkākāṃtena dhīreṇa kṛtā bhāvārthadīpikā || (fol. 73v 3–7)

Colophon

iti śrīmahāmahopādhyāya śrīgaurīkāṃtasārvabhaumabhaṭṭācāryaviracitā bhāvārthadīpikānāma tarkabhāṣāṭippaṇaṃ saṃpūrṇaṃ || śrīdakṣiṇāmūrttaye namaḥ || śubham bhūyāt ||    || saṃvat 1775 miti jeṭha su dī 7 vāra atavāra (!) || (fol. 73v 7–8)

Microfilm Details

Reel No. C 22/4a

Date of Filming 18-12-1975

Exposures 81

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 13v–14r and 17v–18r

Catalogued by RT

Date 21-02-2007