C 23-2 Vratārka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 23/2
Title: Vratārka
Dimensions: 35.8 x 13.8 cm x 342 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: ŚS 1743
Acc No.: Kesar 214
Remarks: b Śaṅkara, w [Vratārkā]ṇukramaṇikā?; C 84/8-85/

Reel No. C 23/2

Inventory No. 89068

Title Vratārka

Remarks

Author Śaṅkarabhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 13.8 cm

Binding Hole

Folios 315

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the word vratārka and in the lower right-hand margin under the word guruḥ

Date of Copying ŚS 1743

Place of Deposit Kaisher Library

Accession No. 214

Manuscript Features

There is a table of contents on fols. 340v–342r (exps. 319b, 320b and 321).

Folio number 119 comes after folio number 110 and folio number 121 comes after the folio number 119 but the text is continuous in these folios. The following folios are foliated according to the mistaken number.

Folio number 171 comes after folio number 169 but the text is continuous in these folios. The following folios are foliated according to the mistaken number.

Folio number 192 comes after folio number 174 but the text is continuous in these folios. The following folios are foliated according to the mistaken number.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīgurave sarasvatyai namaḥ ||    ||

divākarapadadvaṃdvaṃ phaladvaṃdvapradāyakam |
trailokyatamaso nāśakartṛ tat praṇamāmy aham || 1 ||

yo jāgran nijakaramaṃdarādrimanthair nirmathya prathitatarāṃdhakārasiṃdhum ||
lokebhyo vitarati satprakāśaratnaṃ taṃ vaṃde vanajavanīvinodabvaṃdhum || 2 ||

nāmaṃ nāmaṃ praṇamoddharabharatacalal locanāliṃganena
bhrāmyad bhṛṃgābjabhūribhramajananaparau jānakī vallabhāṃghrī ||
tā (!) taṃ śrīnīlakaṇṭhāmalapadakṛpayā labdhaśāśtrārthatatvaṃ
kurve śrīśaṃkaro haṃ sahṛdayahṛdayāṃbhojatuṣṭyai vratārkkam || 3 || (fol. 1v1–4)

End

umāmaheśvarākhyaṃ ca tataḥ kojāgarābhidhaṃ ||
amāvratāny athocyaṃte tatra gaurītapovrataṃ || 36 ||

adrediyavrataṃ (!) paścāt somavatyās tataḥ paraṃ ||
somavratāni kathyaṃte tatrādau svastikavrataṃ || 37 ||

varalakṣmīvrataṃ tatra paścād dānāphalavrataṃ ||
dhāraṇāyās lākhyaṃ (!) ca vrataṃ māsopavāsajaṃ || 38 ||

malamāsavrataṃ paścād vāsarasthavratānyatha ||
ravivāravrataṃ cāśāv āśādityavrataṃ tathā || 39 ||

somavāravrataṃ paścād bhaumavāravrataṃ tataḥ ||
saṃkrāṃter atha kathyaṃte vratāni vividhāni ca || 40 ||

udyāpanaṃ tataḥ proktaṃ ghṛtena snapanaṃ tataḥ ||
lakṣapūjāvidhiḥ prokto namaskāravidhis tataḥ ||

aśvatthasya vidhiḥ prokto liṃgasyodyāpanaṃ tataḥ ||
tulasyās tu vivāhaś ca ity evaṃ kathitaḥ kramaḥ || 42 ||

sanirṇayāni yānīha kathitāni vratāni tu ||
teṣāṃ drutāptaye bhaṭṭaśaṃkaronukramaṃ vyadhāt || 43 ||    || (fol. 339v7–340r4, exps. 319t and 320t)

Sub-colophons

iti śrībhaṭṭanīlakaṇṭhātmajabhaṭṭaśaṃkarakṛtau vratārke dvitīyāvratāni || 2 || (fol. 27v5)

iti śrīmanmīmāṃsāpārāvārapārīṇabhaṭṭaśaṃkarasūrisunubhaṭṭanīlakaṇṭhātmajabhaṭṭaśaṃkarakṛtau vratārkkaḥ samāptim agamat ||    || (fol. 338r6–7)

Colophon

iti vratārkānukramaṇikā samāptā ||    ||

samāpto yaṃ vratārkaḥ ||    || śrīgurvarpaṇaṃ bhavatu ||    ||

śrīgurave namaḥ ||    ||

śākogni (!) nigamāṃbhodau 1743 vāñjalī pūrṇimā guruḥ ||
aśvinyṛkṣaṃ yadā seyaṃ lipiḥ pūrṇā vratārkajā ||    || śubham (fol. 340r4–5, exp. 320t)

Microfilm Details

Reel No. C 23/2

Date of Filming 19-12-1975

Exposures 324

Used Copy Kathmandu

Type of Film positive

Remarks = C 84/8–C 85/1;
two exposures of fols. 91v–92r and 245v–246r;
three exposures of fols. 230v–231r

Catalogued by RT

Date 06-03-2007