C 26-11 Yājñavalkyasmṛtiṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 26/11
Title: Yājñavalkyasmṛti
Dimensions: 29.3 x 3.8 cm x 159 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: Kesar 240
Remarks: w ṭīkā; =19174 Dharmaśāstraṭīkā?; I

Reel No. C 26/11

Title Yājñavalkyasmṛtiṭīkā

Remarks commentary on Yājñavalkyasmṛti

Author unknown

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Kutila

Material palm-leaf

State incomplete, damaged at margins

Size 29.3 x 4 cm

Binding Hole 2

Folios 168

Lines per Folio 5-7

Foliation letters in the left margin of the verso

Date of Copying NS 122 caitra(śu)di 8 (~ 1002 AD)

Owner / Deliverer Kaiser Library

Place of Deposit Kathmandu

Accession No. 240

Manuscript Features

Excerpts

Beginning

❖ tasya vedādhyayanottarakālabhāvitvād bhedābhiprāyeṇaiva jaimininoktam athāto dharmaḥ prāgupanayanāt kāmacāra ūrdhvaṃ smārttadharmaniyama(ṃ) pāla(yanti) .. .. .. .. .. dhyayanaṃ saṃhītā(!)dhyayanasya ca tadarthajñānam ity avadheyam || upanīya guruḥ śiṣyaṃ śikṣayec chaucam ānam(!) eva ceti| śaucācāraśabdena sakalam eva dharmaśāstram ākṣiptam ā(ca)raṇam ācāra ity ata eva munibhir vvarṇṇānām āśramāṇāñ ca brūhi dharmān ity uktaṃ yasmāt smṛtidharma (!) tasmāt sa evādau jñātavya iti | puruṣārthatve (satve pi) dharmād arthakāmau bhavata iti brūhi dharmān iti dharmasyaiva kevalasya grahaṇam tatho vā (!) vyāsaḥ ūrdhvabāhur viraumy eṣa na ca kaś cic chṛṇoti me | etc. (fol. 2r1–4)

End

mukhajā vipruṣo medhyās tathācamanabindavaḥ |
śmaśru cāsyagatan dattaśaktaṃ tyaktvā tataḥ śuciḥ |

mukhajātā mukhajāḥ śleṣmavipruṣo medhyās te cocchiṣṭaṃ kurvvanty anavasthādoṣaprasaṅgāt | yadā tu prakṣālyācamanaṃ bhavaty eva | ata eva gautamaḥ ⁅na mu⁆khyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatantīty etac (cakṣu)te niṣṭhīvate caiva dattocchiṣṭaṃ tathā bhṛte |

++++ prācamya prayato bhaved ityasyāpavādārtham ucyate |

tasya niṣṭhīvana.i.ā.atvāt tathaivācāmayato ye bindavaḥ pādau spṛśanti te py ucchiṣṭaṃ na kurvvanti | manur api

⁅spṛśa⁆nti bindavaḥ pādau ya ācāmayato parān |
bhūmikais te samā jñeyā na tair aprayato bhaved iti

bhaumikasyaiva śyāyabindavaḥ śmaśrurāśyagatam ucchiṣṭam ucchiṣṭaṃ na kadāpi ..13 śuddhir bhavati || || (fol. 170v1–5)

Colophon

samvat 1 tha 2 (122) caitraśudivāaṣṭamyāṃ likhitam iti || ○ || (fol. 170v5)

Microfilm Details

Reel No. C 26/11

Date of Filming 23-12-1975

Exposures 179

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 03-12-2005