C 26-9 Vaidyasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 26/9
Title: Vaidyasaṃgraha
Dimensions: 30.5 x 4.6 cm x 286 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: Kesar 236
Remarks:

Reel No. C 26/9

Title Vaidyasaṃgraha

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged at margins

Size 30.5 x 4.6 cm

Binding Hole 1, left of the centre

Folios 285+4

Lines per Folio 6

Foliation numbers in both margins of the verso

Scribe Śaṃkunātha

Owner / Deliverer Kaiser Library

Place of Deposit Kathmandu

Accession No. 236

Manuscript Features

Four folios of index placed in the opening and end of the MS.

Excerpts

Beginning

❖ oṃ namaḥ śivāya||

śaṃbhor jjagajjayavadhodyatakālakūṭam
ābibhrato viṣasamudgamakaṇṭhalakṣmīḥ |
navyāmbudāṃkaharaśailaśikhāṃ hasaṃtī
śreyo dhikaṃ trijagatāṃ ciram ādadhātu ||

āgādhāpārasaṃsārasāgarottāram īśvaraṃ |
praṇamya munim ātreyaṃ dhanvatarim(!) atho guruṃ ||
hetubhaiṣajayoḥ kośo jvarādīnāṃ pṛthak pṛthak |
vaidya⟪ḥ⟫śrīśaṃkunāthena taṃtrasā[[ra]]ḥ kariṣyate || (fol. 1r1–4)

End

aṃjanavarttidvayaṃ || ||

puṣyoddhṛtaṃ śunaḥ pittam apasmāramāraghna⟨na⟩m aṃjanaṃ |

tad eva sarpiṣā yuktaṃ dhūpanaṃ paramaṃ hitaṃ ||
nakulolūkamārjāragṛddhakīṭāhikākajaiḥ |
tuṇḍaiḥ pakṣaiḥ purīṣaiṣ ca dhūpanaṃ kārayed bhiṣak |
ābhiḥ kriyābhiḥ siddhābhi (!) hṛdayaṃ saṃprabudhyate ||

śrotāṃsi (!) cāsya śuddhyaṃti smṛtisaṃjñāś ca<ref name="ftn1">Folios are missing hereafter. </ref> (fol. 285v3-5) <references/>

Microfilm Details

Reel No. C 26/9

Date of Filming 23-12-1975

Exposures 294

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 29-05-2003


<references/>