C 27-9 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 27/9
Title: Vaidyajīvana
Dimensions: 26.8 x 11.3 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: Kesar 250
Remarks:


Reel No. C 27-9 Inventory No. 84115

Reel No.: C 27/9

Title Vaidyajīvana and its commentary

Remarks

Author Loliṃbarāja and Rudrabhaṭṭa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.8 x 11.3 cm

Folios 48

Lines per Folio 9–11

Foliation figures in the lower right-hand margin under the word rāmaḥ (śrīrāmaḥ or śrī) on the verso

in some folios, folio numbers are also written in the upper left-hand margin under the abbreviation vai. jī. ṭī. on the verso

Place of Deposit Kaisher Library

Accession No. 250

Manuscript Features

On fol. 1r some slokas and a small list of herbs are written.

Excerpts

«Beginning of the root text:»

prakṛtisubhagagātraṃ prītipātraṃ ramāyā

diśatu kim api dhāmaśyāmalaṃ maṃgalaṃ vaḥ ||

aruṇakamalalīlāṃ yasya pādau dadhāte

praṇataharajaṭālī bhāṃgariṃ (!) gattaraṃgaiḥ || 1 || ❖ || ❖ || ❖ || (fol. 1v6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

natvā śivasya caraṇau tātaṃ koṇorisaṃśitam ||

vaidyajīvanakāvyasya dīpikāṃ pratanomy aham || 1 ||

graṃthakṛc chiṣṭācāraparipālanāya graṃthādau maṃgalam ācarati || ||

prakṛtīti |

tat kim api anirvācyaṃ dhāmatejo nirākārarūpaṃ vaḥ yuṣmākaṃ maṃgalaṃ diśatu maṃgale śreyasi śrute iti viśvaḥ || (fol. 1v1–3)

«End of the root text:»

āyurvedavidāṃ vicāraśamaye (!) dhanvaṃtariḥ kevalaṃ

sīmāgānavidāṃ divākarasudhāṃbhodhis triyāmāpatiḥ ||

uttaṃsaḥ kavitākṛtāṃ matimatāṃ bhūbhṛtsamābhūṣaṇaṃ

kāṃtoktyā kṛtavidyajīvanam idaṃ loliṃbarājaḥ kaviḥ || 22 || (fol. 47v4–6)

«End of the commentary:»

yatrāgatā (!) tryaṃbakaparvatāś ca godāvarīsiṃdhunadena yuktā

tatrāsti godātaṭaramyadeśe ṣaṭkheṭakākhyaṃ nagaraṃ suraṃyam || 1 ||

ṣāṭkheṭakair yuktam idaṃ hi yatra māṇḍābhidho vaṃśakaro babhūva ||

śrīrāmadevena nṛpeṇa dattādharmmādhikāraśca nibaṃdhamūlaḥ || 2 ||

māṇḍābhidevaṃśakare vareṇyaḥ śrīkṛṣṇanāmābhiṣag uttamo bhūt ||

kṛtaś ca bhāṣyaś carakasya yena graṃthaś ca sāhityasudhāsamudraḥ || 3 ||

kṛṣṇād abhūd amalakīrttilatāpratāna śrīhīrabhaṭṭa iti vaidyakulāvataṃśaḥ ||

tasmād abhūvaṃs tanayāṃś ca paṃca guṇaiś ca kāṃtyā munibhiḥ sumānyāḥ || 4 ||

nārāyaṇo jyeṣṭataraś ca teṣām oṅkāragraṃthaś ca kṛto hi yena ||

tasyānujo viṣṇusamānakīrttiḥ śrīviṣṇūnāmā bhiṣajāṃ vareṇyaḥ || 5 ||

tasyābhavat sūnur udārakīrttiḥ koṇoribhaṭṭābhidhavaidyavaryyaḥ ||

graṃthaḥ kṛto yena ca lakṣaḥsaṃkhyaḥ samudratūlyaḥ (!) sakalopayogaḥ || 6 ||

svastiśrīmatpravṛttaḥsakalaguṇagaṇalaṃkṛtobuddhimāṃś ca

svāṃtaḥ śrāṃtārttiśāṃtiḥ śruvihitasadācāravistāradhūryyaḥ ||

dugdhājvelajvajaṃ (!) nmābguṣagaoara iva jñānataḥ kīrttitaś ca

śrīmacchrīkhānakhānotulasadasitvabhūd vaidyavidyānavedyaḥ || 7 ||

koṇorivaidyasya ca sūnur āsīc chrīrudraśarmmā jagati prasiddhaḥ ||

ṭīkākṛtā yena ca paṃcasaṃkhyāḥ samudratulyābhiṣajāṃ ca mānyāḥ || 8 || ||

ṭīkā madīyā ca bhiṣagvarāṇāṃ syād vṛttaye jñānavivṛddhaye ca ||

vidyāvatāṃ cāpi vinodaheto bhiṣagvarāṇāṃ guṇināṃ ca kāśaḥ || 9 ||

mīrayoniyeśina (!) ṭīkeyaṃ ca mayā kṛtā ||

tena puṇyena sakalaṃ jagad astu nirāmayam || 10 || || (fol. 48r1–48v1)

«Colophon of the root text:»

iti divākarasuta loliṃbarājaviracite vaidyajīvane paṃcamo vilāsaḥ || samāptaḥ || (fol. 47v6)

«Colophon of the commentary:»

iti śrīmat koṇoribhaṭṭavaidyasutarudrabhaṭṭaviracitāyāṃ vaidyajīvanaṭīkāyāṃ paṃcamo vilāsaḥ || ||

samāptam śubham || ||

Microfilm Details

Reel No. C 27/9

Date of Filming 24-12-1975

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks There are two exposures of fols. 4v–5r, 10v–11r and 13v–14r.

Folios are wrongly ordered and microfilmed as 21, 24, 23, 22 and 25.

Catalogued by RT

Date 03-04-2007

Bibliography