C 28-7 Garuḍapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 28/7
Title: Garuḍapurāṇa
Dimensions: 27.2 x 12 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 937
Acc No.: Kesar 261
Remarks:


Reel No. C 28-7 Inventory No. 22394

Reel No.: C 28/07

Title Garuḍapurāṇa

Subject Purāṇa

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 12.0 cm

Folios 82

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ga. pre. ka. and in the lower right-hand margin under the word rāmaḥ

Scribe Pūrṇasiṃha

Date of Copying SAM (NS) 937, ŚS 1738, VS 1873

Donor Maṇiratna

Place of Deposit Kaisher Library

Accession No. 261

Manuscript Features

The MS contains Uttarakhaṇḍa or Pretakalpa part of the text.

There is a cakra on exp. 3t in which is written names of people, which seems to be a lineage.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet ||

dharmmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ ||

kratukusumo mokṣaphalo madhusūdanaḥ pādapo jayati || 2 || ||

garuḍa uvāca ||

bhavatprasādād vaikuṇṭha trailokyaṃ sacarācaraṃ ||

mayā vilokitaṃ sarvam uttamādhamamadhyamam || 4 (!) ||

bhūrllokāt satyaparyyantaṃ puraṃ yāmyaṃ vinā prabho ||

bhūrllokaḥ sarvvalokānāṃ pracuraḥ sarvvajaṃtuṣu || 4 ||

mānuṣyaṃ tatra bhūtānāṃ bhuktimukty ālayaṃ śubham ||

atha sukṛtināṃ lokān na bhūto na bhaviṣyati || 5 || (fol. 1v1–6)

End

miṣṭānnadātā taruṇāgnihotrī

vedāntakṛc candrasahasrajīvī ||

māsopavāsī ca pativratā ca

ṣaṭ jīvaloke mama vandanīyāḥ || 43 ||

evaṃ samācārayuto naro pi

vāpī sakūpaṃ jalajaṃ taḍāgam ||

prayāsu bhadraṃ gṛhadaivamaṃdiraṃ

kṛtaṃ narenaiva sa dharmmatulyaḥ || 44 ||

varṣāsanaṃ vedavidaṃ ca datnaṃ (!)

kaṃnyāvivāhaṃ ṛṇamocanaṃ dvije ||

bhūmiḥ sukṛṣṭā pitṛṣārttahetos

tadaiva mene sukṛtaṃ samastaṃ || 45 ||

adhyāyam enaṃ sukṛtasya saṃcayaṃ

śṛṇoti gaṃgeti ca bhāvaśudhyā ||

sa vai kulīnaḥ sa ca dharmmayukto

viśvālayaṃ yāti stataḥ (!) sunūnam || 46 || (fol. 82r1–7)

Colophon

iti śrīgaruḍapurāṇe pretakalpe uttarakhaṃḍe viṣṇuvainateyasaṃvāde dharmopadeśo nāma paṃcatriṃśodhyāyaḥ || samāptaḥ || 35 || ||

nepālavatsare yāte pātālāgnyaṅkasaṃyute ||

kārttikāsitapalasya caturddasyanduvāsare ||

likhitvā pūrṇasiṃhena maṇiratnasya pustakam iti ||

samvat 937 śrīśāke 1738 śrīvikramābde 1873 kārttika va di 14 ro 2 śubhaṃ (fol. 82r7–10)

Microfilm Details

Reel No. C 28/07

Date of Filming 25-12-1975

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by RT

Date 19-04-2007

Bibliography