C 42-5 Smṛtitattva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 42/5
Title: Smṛtitattva
Dimensions: 36.2 x 10.9 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: Kesar 393
Remarks:

Reel No. C 42-5

Inventory No. 67514

Title Jalāśayotsargatattva

Remarks

Author Raghunandana Bhaṭṭācārya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.2 x 10.9 cm

Binding Hole(s) none

Folios 17

Lines per Folio 9

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaiser

Accession No. 393

Manuscript Features

Excerpts

Beginning

(fol. 1v1)śrībhavānyai namaḥ ||

praṇamya kamalākāntaṃ nibandhān avalokya ca |
jalāśayotsarggatatvaṃ vakti śrīraghunaṃdanaḥ ||

atha jalāśayotsarggapramāṇaṃ

te ca khananasādhyā(2)ś catvāraḥ kūpavāpīpuṣkaraṇītaḍāgarūpāḥ,
tathā ca matsyapurāṇe evam eva purāṇeṣu taḍāgavidhir ucyate |

kūpavāpīṣu sarvvāsu tathā puṣkaraṇīṣu ca |

kūpo nimna(3)s trikaro garttaviśeṣaḥ baddhasopānako yaṃ vāpīti dvaitanir⟪nna⟫[[ṇa]]yaḥ vastuto lakṣaṇaṃ vakṣyate puṣkaraṇītaḍāgāv āha vaśiṣṭhasaṃhitāyāṃ

caturvvi[ṃ]śāṅgulau hasto dha(4)nus taccaturuttaraḥ .. |
(śi)tadhanvaṃtaraṃ caiva tāvat puṣkaraṇī śubhā |
etat pañcaguṇaproktas taḍāga iti nirṇṇayaḥ |

caturuttaraś caturgguṇo hasto yasya tad dhanuḥ | tathā (5) ca viṣṇudharmmottaraprathamakāṇḍe, dvādaśāṅgulikaḥ śaṅkus ta[d]dvayañ ca śayas smṛtaḥ | (fol. 1v1–5)

End

tata ācāryyaḥ varuṇa kṣamasveti varuṇaṃ samāpayet puṣpāñjalim ādāya

yāntu devagaṇās sarvve pūjām ādāya yājñi(6)kīṃ |
iṣṭakāmaprasiddhyarthaṃ punar āgamanāya ca ||
havyabhuk tvaṃ hiraṇya(stvaṃ) praṇatārttivināśana |
vrajasva pūjām ādāya punar āgamanāya ca ||

ity ābhyāṃ bhūmau kṣipeta || (7) tata ācāryyāṃ yajamānaś ca pātrāvasthitadugdhadhārayānavacchinnayā jalāśaye oṃ āpo hi ṣṭheti ṛktriyeṇa pradaksiṇatrayaṃ kuryyāta acchidrāvadhāraṇaṃ kṛtvā ma(8)ṇḍapād yūpakaraṇaṃ gurave nivedayet brāhmaṇān bhojayed yathāśaktitaḥ ||    || (fol. 17v5–8)

Colophon

iti śrīmahāmaho[[pā]]dhyāyaraghunaṃdanabhaṭṭācāryyaviracitaṃ jalāśayotsarggatatvaṃ samāptaṃ || (fol. 17v8)

Microfilm Details

Reel No. C 42/5

Date of Filming 12-02-1976

Exposures 21

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 11-07-2013