C 44-4 Manusmṛti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/4
Title: Manusmṛti
Dimensions: 29 x 5 cm x 195 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: SAM 1239
Acc No.: Kesar 411
Remarks:

Reel No. C 44/4

Title Manusmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State almost complete

Size 23 x 5 cm

Binding Hole 1, left of the centre

Folios 206

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Sura Rāuta

Date of Copying VS 1239 āṣāḍhaśudi 7 budha (~ 1182 AD)

Place of Copying Vārāṇasī

King Jayacandra

Place of Deposit Kaiser Library

Accession No. 411

Used for edition yes; Olivelle 2004

Manuscript Features

The first folio is missing. The ninth folio is broken. A logical subtopic has been numbered but not the verses.

Excerpts

Beginning

(tyuvācārcya tān) sarvān maharṣān (!) śrūyatām iti ||ā〇sīd idaṃ tamobhūtam aprajñātam alakṣaṇaṃ |apratarkyam avijñeyaṃ prasuptam iva parvvataḥ (!) || 1

tataḥ svayaṃbhūr bhagavān vyakto (!) vyañjayann idaṃ 〇 |mahābhūtādi vṛttaujāḥ prādurāsīt tamonudaḥ ||yo 'sāv atīndriyo [’]grāhyaḥ śūkṣmo [’]vyaktaḥ sanātanaḥ |sarvabhūtamayo haṃsa sa e〇ṣa svayam udbabhau |so 'bhidhyāya sarīrān svān sisṛkṣur vividhāḥ prajāḥ |apa eva sasarjjādau tāsu vīryam avāsṛjat ||tad aṇḍam abhavad dhaimaṃ sahasrāṃsusamaprabham |yasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ ||āpo narā iti proktā āpo vai narasūnavaḥ ||

tā yad asyāyajaṃ (!) pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakaṃ |tadvisiṣṭaḥ sa puruṣo loke brahmeti kīrttyate || (fol. 2r1–v1)

End

yad vadanti tamobhūtā mūrkhā dharmam atadvidaḥ |tat pāpaṃ satadhā bhūtvā 〇 tadvaktṝn anugacchati || 23 ||etad vo bhihitaṃ dharmmaṃ niḥśreyasakaraṃ paraṃ |asmād apracyuto vipraḥ prāpnoti paramāṃ gatiṃ ||evaṃ 〇 sa bhagavān devo lokānāṃ hitakāmyayā |dharmmasya paramaṃ guhyaṃ mamedaṃ sarvvam uktavān ||sarvvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ |sarvvaṃ hy ātmani saṃpaśyan nādharmme kurute manaḥ ||ātmaiva devatāḥ sarvvāḥ sarvam ātmany avasthitam |ātmā hi janayaty eṣāṃ karmmayogaṃ śarīriṇām |yoginaḥ saṃsayeṅ (!) kheṣu ceṣṭanasparśane nilaṃpaṃktidṛṣṭoḥ (!) paratejāḥ (!) snehe 'pāṃ gā (!) ra (!) mūrtiṣu || 24

mānave dharmmaśāstre bhṛguproktāyāṃ saṃhitāyāṃ dvādaśamo dhyāyaḥ samāptam iti || ○ || ○ || ❁ || ○ || (fols. 205v2–206r3)

Colophon

adyeha śrīmadvārāṇasyā mahā⁅rā⁆jādhirājaśrījjayaccaṃdradevarājye || saṃvat 1239 āṣāḍhasudi 7 budhe tatchāsanikarāutaśrīsurahi ātmārthe idaṃ pustikā 〇 likhāpitam iti || ○ || ❁ || ○ || maṃgalaṃ mahāśrīḥ subhaṃ bhavatu lekhakapāṭhakayor iti || ○ || (fol. 206r3–5)

Microfilm Details

Reel No. C 44/4

Date of Filming 13-02-1976

Exposures 210

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-06-2005

Bibliography Olivelle, Patrick 2004