C 44-5 Kṛtyakalpataru

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/5
Title: Kṛtyakalpataru
Dimensions: 31.6 x 3.9 cm x 333 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: Kesar 417
Remarks:

Reel No. C 44/5

Title Kṛtyakalpataru, Naiyatakāṇḍa

Author Lakṣmīdhara

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 31.6 x 3.9 cm

Binding Hole 1, left of the centre

Folios 333

Lines per Folio 3–5

Foliation figures in the left margin of the verso ; Marginal Title : nai kā

Place of Deposit Kaiser Library

Accession No. 417

Manuscript Features

Marginal notes in Śāradā script. A list of contents again in Śāradā script is found in the end.

Excerpts

Beginning

|| oṃ namaḥ śivāya ||

yena pratyaham atra siṃdhupayasi snānādibhiḥ karmabhir
yajñaiḥ paṃcabhir apy apāstakalibhir nnītaḥ parām unnatiṃ |
dharmmo viśtṛtavān kṛtasya virahakleśaṃ sa lakṣmīdharaḥ
kāṃḍaṃ naiyatakālikaṃ kalayati prītyai tṛtīyaṃ satāṃ |

dantānāṃ dhāvanaṃ prātaḥ snānaṃ snānavidher japaḥ |
tarppaṇaṃ vaiśvadevādi paṃcayajñavidhis tataḥ |
bhojanaṃ pallavopetaṃ kṛtyaṃ yad bhojanāntaraṃ |
sapallavarātrikṛtyaṃ ⟪ka⟫parvakṛtyam anantaraṃ |
tithikṛtyaṃ ca kāṃtāradīpadānavidhis tathā |
gośuśruṣā vṛṣotsarggaḥ purāṇaśravaṇe vidheḥ (!) |
iti lakṣmīdharākhyena varṇṇyate śuddhabuddhinā |
caturdaśātra parvāṇi kāṃḍe naiyatakālike || (fol. 1v1–4)

End

tadabhāve hiraṇyaṃ tu vittasāṭhyaṃ vivarjayet ||
mṛttikāpi hi dātavyā kurvvatā saphalaṃ śrutaṃ |
ity eṣā kathitā nityā māsi māsi bhavet tadā |
naimittikī bhaved rājan grahaṇādiṣu parvvasu |
amala⟪..⟫vāsasī rājan gaṃdhamālyavibhūṣaṇaṃ |
samāpte parvvaṇi vibho dātavyaṃ bhūtim icchatā |
jñātvā parvvasamāpte tu pūjayed vācakaṃ budhaḥ |
ātmānam api vikrīya ya icchet saphalaṃ śrutaṃ |
naimittikīṃ ca nityāṃ ca dakṣiṇāṃ na dadāti yaḥ ||
śṛṇoti ca sadā [[dā]]tā⟪ta⟫ tasya tan niphalaṃ (!) śrutaṃ |
caturguṇā bhaved rājan yā nityaṃ dakṣiṇā vibhoḥ |
samāptaparvaṇi vibho ity āha bhavāṅ (!) śivaḥ |
ity eṣa kathito rājan purāṇaśravaṇavidhiḥ || ❁ || (fols. 332v3–333r2)

Colophon

iti śrīmahārājādhirājaśrīmadgoviṃdacaṃdradevamahāsāṃdhivigrāhikeṇa bhaṭṭahṛdayadharātmaje (!) bhaṭṭaśrīmallakṣmīdhareṇa viracite kṛtyakalpatarau naiyatakāṃḍaṃ samāptaṃ || ❁ || ❁ || ❁ ||

śubham astu lekhakapāṭhakayoḥ || (fol. 333r2–3)

Microfilm Details

Reel No. C 44/5

Date of Filming 15-02-1976

Exposures 341

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 22-06-2005