C 44-8(1) Bṛhaspatismṛti(1)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: {{{filmed in}}}
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: not recorded in the Preliminary Title List

Reel No. C 44/8

Title Bṛhaspatismṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.8 x 4.4 cm

Binding Hole 1, left of the centre

Folios 55

Lines per Folio 5–6

Foliation letters in the left margin of the verso

Date of Copying NS 184 (~ 1064 AD)

Place of Deposit Kaiser Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

oṃ namo bṛhaspataye ||

iṣṭvā kratuśataṃ rājā sa〇māptavaradakṣiṇaḥ |
bhagavan vāgvidāṃ śreṣṭha paryapṛcchad bṛhaspatiṃ |
bhagavan kena dānena svargataḥ sukham edhate |
yad akṣayam mahārghañ ca 〇 tvam brūhi vadatām vara ||
evam pṛcchati rājendra devadedapurohitaḥ |
vācaspatir mmahātejā bṛhaspatir uvāca ha ||
abhyāgataḥ svayam viṣṇur atithiś ca maheśvaraḥ |
vaiśvadevaḥ svayaṃ brahmā tena bhuñjanti te trayaḥ ||
susukhaṃ tuṣṭi (!) rātibhyaḥ sambhāṣaṇaḥ (!) saraśvatiḥ (!) |
gṛhāśrame śri〇yā tuṣṭiḥ putreṇa pitaro gaṇāḥ ||
svāgatenāgnayaḥ prītir āśanena śatakratuḥ |
pitaraḥ pādaśaucena annādyena prajāpatiḥ || (fol. 7r1–v1)

Sub-Colophons

iti bṛhaspatimate anuṣṭupchandasā ṣaṣṭiṣaṣṭottara samāptam || ❁ || (fol. 11r4)

athātaḥ pratigrahavidhiṃ vyākhyāsyāmaḥ || (fol. 12r1)

End

bhāṇḍasaṃskāradoṣaṃ ca gāyatryā śudhyate dvijāḥ |
saṅkāre (!) mṛnmayo〇tsṛṣṭe pañcagavyena śuddhyati ||
paṅtidoṣai (!) tribhiḥ śuddhyeta (!) prānāyāmai (!) navai (!) dvijāḥ ||
japen naraḥ tsamandrīyā (!) brāhmaṇa (!) pāpaśuddhayeḥ (!) ||
duṣṭake 〇ca śvapāke ca kaivartteśu ca śauṇḍike |
laṅ(s)ake ca kṛtaghne ca kaṃnyā(!)dūṣye tathaiva ca ||
śannihānugato te ca tathā cāmīkarasya caḥ (!) ||
eteṣā〇n tu dvijo bhuktvā vratañ cāndrāyanañ caret | (fol. 15r1–4)

Colophon

iti bṛhaspatiproktaṃ (!) prāyaścittavidhiṃ (!) nāmādhyāyaḥ || ❁ || : || 〇 || (fol. 15r4–5)

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 23-06-2005