C 44-8(12) Śātātapasmṛti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/8
Title: Śātātapasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:

Reel No. C 44/8

Title Śātātapasmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Kutila

Material palm-leaf

State incomplete

Size 30.8 x 4.4 cm

Binding Hole 1, left of the centre

Folios 55

Lines per Folio 6

Foliation letters in the left margin of the verso

Scribe Bhaṭṭa Prabhākaraśūra

Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)

Place of Copying [Nīlī]śālā

Place of Deposit Kaiser Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

❖ namaḥ

sātātapa (!) sukhāsīnaṃm (!) ātmavidyāparāyaṇaṃ
ṛṣayas te samā〇jagmu (!) ddharmaśāstram udāharaṃ ||
brāhmaṇyai brahmaṇaghno ghaḥ kapālaṃ dhārayec chiraṃ |
daśa saṃkīrttyamānas tu tīrthāny antacare (!) dvijaḥ ||
dvādaśeṣu tu ⁅va⁆++ +++++ mānavaḥ
athāśvamedhan dṛṣṭvā tu darśanād eva śudhyati ||
surāpānasya 〇 taptaḥ(!)surāpāṇena suddho bhavati ||
brāhmaṇaḥ suvarṇṇa (!) haṇed rājānan nivedayet ||

vadhena pūto bhavati |

gurudārābhigāmī tu taptāyasīṃ ..+++

++++ṇavimocanā (!) pūto bhavati | eteṣāñ ca yena sambandha (!) tasya tad eva prā〇yaścittam bhavati || (fol. 22v1–3)

End

vaiśvadeve tu saṃ++++dhiḥ sarggasaṃkramaḥ |

naikagrāmīnam

atithiḥ taṃ vijānīyā (!) na punaḥ pūrvvam āgataṃ ||
yanmātām asnute tithiḥ hutāsī snātako dvijaḥ ||
tasyānnasya caturbhāgaṃ hantakāram vidur bbudhāḥ ||
grāsamā+++++ catugrāsan tu puṣkalaṃ ||
ārūḍho naiṣṭhikaṃ dharmaṃ yas tu vyāpadyate punaḥ |
cāndrāyaṇañ caren māsād iti śātātapo bravīt ||
ccharddivi+++++ bhinnabhājanabhojane
pañcagavyena śudhdiḥ syād iti sātātapo bravīt |
abhojyaṃ brāhmaṇasyānnaṃ vṛṣalena nimantritaṃ || ○ || (fols. 23v5–24r2)

Colophon

saṃvat 184 āṣāḍhaśukladivāṣṭamyāṃ ⟪..⟫ ⁅śrī⁆+++ śālāyāṃ bhaṭṭaśrīprabhākaraśūreṇa likhita⁅m iti⁆ || 〇 || ❁ || (fol. 24r2–3)

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 01-07-2005