C 44-8(2) Vyāsasmṛti(1)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/8
Title: Vyāsasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:

Reel No. C 44/8

Title Vyāsasmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Kutila

Material palm-leaf

State incomplete

Size 30.8 x 4.4 cm

Binding Hole 1, left of the centre

Folios 55

Lines per Folio 6

Foliation letters in the left margin of the verso

Scribe Bhaṭṭa Prabhākaraśūra

Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)

Place of Copying [Nīlī]śālā

Place of Deposit Kaiser Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

vyāsovāca | ○ ||

idaṃ vyāsakṛtaṃ śāstraṃ dharmasārasamuccayaṃ
āśrame yāni tīrthāni mo+++ śṛṇohi (!) taḥ (!) ||
gṛhāśramaparo dharmo nāsti nāsti punaḥ punaḥ ||
sarvatīrthaphalaṃ tasya yathoktaṃ yo pi pālayet ||
gurubhakto bhṛtya(po)ṣī dayākṣāntirahiṃsakāḥ (!) ||
nityaṃ jāpī ca hāsī 〇 ca dayākṣāntirahiṃsakāḥ (!) ||
nityañ jāpī ca hāsī caḥ (!) satyavādī jitendriyaḥ ||
svadāra (!) yasya santoṣa (!) paradāravivarjjitaḥ ||
paradārā paradravyā +++ ca dine dine ||
sarvatīrthābhiṣekena pāpaṃ tasya naśyati || (fols. 10v6–11r2)

End

tāvadvarṣasahasrāṇi svarggalo〇k(e) mahīyate |
śata(ṃ) vā japate śūro sahasrād api paṇḍitaḥ |
.. .. .. .. sahasreṣu (jā)pakāya .. .. .. .. (||)
///22 na na dātā dāna (!) ki(m bha)vet ||
indriyāṇāñ jaye śūro dharmañ carati paṇḍitaḥ 〇
satyavādī bhaved yukto dātā bhūtahite rata (!)
dātā bhūtahite ratam (!) iti || (fol. 13v1–2)

Colophon

iti vyāsasmṛtiśāstra (!) samāptaḥ || ❁ || (fol. 13v2)

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 19-07-2005