C 44-8(4) Dakṣasmṛti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/8
Title: Dakṣasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:

Reel No. C 44/8

Title Dakṣasmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.8 x 4.4 cm

Binding Hole 1, left of the centre

Folios 55

Lines per Folio 5–6

Foliation letters in the left margin of the verso

Date of Copying NS 184 (~ 1064 AD)

Place of Deposit Kaiser Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

oṃ sarvvadharmmārthatattvajñaḥ sarvvavedavidām varaḥ |
pāragaḥ sarvvavidyānān dakṣo nāma prajāpatiḥ ||
utpattiḥ pralayaś caiva sthiti (!) saṃ〇hāra eva ca |
sarvvam ātmani tiṣṭheta ātmā brahmaṇy avasthitaḥ ||
brahmacārī gṛhasthaś ca vānaprastho yatis tathā |
eteṣān tu hitārthāyan (!) dakṣaḥ śāstra〇m akalpayat ||
jātamātraḥ śiśus tāvad yāvad aṣṭasamāhvayaḥ |
sa hi garbhbhasamo jñeyo vyaktimātrapradarśakaḥ ||
bhakṣyābhakṣye tathā peye vācyāvācye 〇 tathānṛte |
asmin kālo (!) na doṣa syāt sa yāva (!) nopanīyate ||
upanītasya doṣo sti kriyamāṇ(ai)r vigarhitaiḥ || (fol. 24r2–6)

End

dvaitapkṣāḥ samākhyātāḥ ye dvaiteṣu vyavasthitāḥ ||
advaitinām pravakṣyāmi yathā dharma (!) suniścitam (!) 〇|
atrātmavyatirekeṇa dvitīyaṃ yadi paśyati ||
tataḥ śāstrāṇy adhīyante śrūyate (!) granthavistarāḥ |
agnihotrī tapasvī ca ṛṇavān mṛ〇yate yadi |
tapaś caivāgnihotrañ ca sa〇rvvan taddhaninām bhavet |
yaduktan dakṣaśāstre tv āśramāṇan (!) tu pālanam ||
adhīya〇te tu ye viprā gacchaṃty amaralokatāṅ
gacchaṃty amaralokatām iti || ❁ || (fol. *36v1–4)

Colophon

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 23-06-2005