C 44-8(5) Bṛhaspatismṛti(2)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/8
Title: Bṛhaspatismṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:

Reel No. C 44/8

Title Bṛhaspatismṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.8 x 4.4 cm

Binding Hole 1, left of the centre

Folios 55

Lines per Folio 5-6

Foliation letters in the left margin of the verso

Date of Copying NS 184 (~ 1064 AD)

Place of Deposit Kaiser Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

❖ oṃ namaḥ śivāya brahmane namaḥ

iṣṭvā 〇 kratuśataṃ rājā samāptavaradakṣiṇaḥ
bhagavan vāgvidāṃ śreṣṭhām (!) paryapṛcchad bṛhaspatiṃ ||
bhagavan kena ⁅dānena⁆ +++ sukham edhate
yadākṣayam mahātvañ ca tat brūhi vadatā〇m varaḥ ||
evam pṛcchati indreṇa devadedapurohitaḥ
vācaspatimmahātejo (!) bṛhaspatir uvāca ha ||
suvarṇṇadānaṃ ⁅godānaṃ⁆ ++dānañ ca vāsava |
etat prayacchamāno hi sarvapāpai (!) pramucyate |
suvarṇṇa (!) rajataṃ vastram maṇiratnavasūni ca |
sarvam etad bhaved dattaṃ vasudhāṃ yaḥ prayaccha⟪i⟫ti || (fol. 1r1–3)

End

śrotriyāya daridrāya vinītāya tapasvi⁅ne |⁆
vṛttasthāya daridrāya sarvabhūtakṣapāya ca |
īdṛśāyāpare 〇 ++ dattam †alyaṃ sa vīpate† ||
kulan tārayate śakra sapta sapta ca sapta ca ||
bṛhaspatimataṃ puṇyaṃ pavitraṃ pāpanāśanaṃ
cintitaṃ brāhma++ya dharmasaṃsthāpanāya ca |
dharmaśāstra (!) pravarttate dharmaśāstra (!) pravarttata iti || (fol. 3r3–5)

Colophon

iti bṛhaspatismṛti samāpta || ❁ || (fol. 3r5)

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-07-2005