C 44-8(6) Smṛtisamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/8
Title: Smṛtisamuccaya
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:

Reel No. C 44/8

Title Smṛtisamuccaya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Kutila

Material palm-leaf

State complete

Size 30.8 x 4.4 cm

Binding Hole 1, left of the centre

Folios 55

Lines per Folio 6

Foliation letters in the left margin of the verso

Scribe Bhaṭṭa Prabhākaraśūra

Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)

Place of Copying [Nīlī]śālā

Place of Deposit Kaisar Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

smṛtisamucayaṃ (!) puṇyaṃ pavitraṃ pāpanāśanam
cintitaṃ brāhmaṇārthāya dharmasaṃsthā+++ ca |
catu⟪va⟫rṇṇām api varṇṇānāṃ ācāro dharmalakṣaṇaṃ
ācā〇rabhraṣṭadehānāṃ bhave (!) dharmaparāmmukhaṃ
durācāro hi puruṣa (!) loke bhavati ninditaḥ ||
duḥkhabhāgī hi satataṃ vyādhino lpāyur eva ca ||
⁅a⁆++ vinayaṃ saucaṃ brāhmaṇas(!)eha lakṣaṇaṃ |
vratopaniyamaś caiva saṃ〇skāravidhimuttamam || (fol. 3r5–7)

End

saptakalpakṣayakṣīṇe 〇 yadā tyarkka (!) punaḥ punaḥ ||
laukikaṃ vaidikam vāpi vaiśvadevo pi nityaśa (!) ||
laukike pāpanāśāya vaidikaṃ śvarggam āpnuyāt ||
abhāvād agni++(n tu) ā⟪bhāvād agniho⟫vasathyā tu bāhyataḥ |
grāśād arddham api grāsaṃ 〇 arthibhyaḥ kin na dīyati (!) ||
icchānurūpo vibhava yadā kaścid bhaviṣyati ||
yasyāgnau na kriyate yasya yaṇaś (!) cān (!) na dīyati ||
abhojya(n tu) +++nnam bhuktvā cāndrāyañ cared iti || ○ || (fols. 4v2–4)

Colophon

smṛtisamuccaya (!) samāptaḥ || 〇 || ❁ || (fol. 4v4)

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 14-07-2005