C 44-8(7) Sārasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/8
Title: Sārasamuccaya
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:

Reel No. C 44/8

Title Dharmasārasamuccaya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Kutila

Material palm-leaf

State incomplete

Size 30.8 x 4.4 cm

Binding Hole 1 in the centre-left

Folios 55

Lines per Folio 6

Foliation letters in the left margin of the verso

Scribe Bhaṭṭa Prabhākaraśūra

Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)

Place of Copying [Nīlī]śālā

Place of Deposit Kaiser Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

dhaumreṇa (!) manunāñ (!) caiva vyāsenaiva yamena ca |
ebhir eva kṛtaṃ śāstran dharmasārasamuccayaṃ ||
ācāra (!) vinayaṃ śaucam brāhmaṇas (!) trayalakṣa⁅ṇaṃ |⁆
vratopanimaś (!) caiva saṃskāravidhim uttamaṃ
bhūmya(!)pātraṃ pratiṣṭhāpya 〇 yo bhukte (!) vāgyataḥ śuciṃ |
bhojane bhuñjate pātra (!) tṛrātraphalam aśnute ||
nyastapātreṇa bhuñjītaḥ (!) pañcagrāsā mahāmune ||
śeṣam uddhṛtya bhoktavyaṃ +++pātrakāraṇaṃ || (fol. 4v4–6)

End

cāṭucāṭacāraṇacoreṣu dattaṃ bhavati niṣphalaṃ 〇
avagūrya care (!) kṛcchraṃ atikṛcchran nipātanī ||
kṛcchrātikṛcchrau kurvīta viprasyotpādya śroṇitam |
strīdhanena tu ye mphād upajīvanti māna⁅vāḥ⁆
†rāyāṇyam† abhivastrāṇi te pāpā yāṃty adhogatiṃ |
vṛthā-m-aṣṇo〇dakaṃ snānaṃ vṛthājāpyam avedikaṃ
vṛthā-m-aśrotriyadānaṃ vṛthābhuktam adakṣiṇaṃ
rākṣānyaṃ harate bhakṣaṃ śūdrānaṃ (!) brahmavarcasat (!) |
śūtakāyā (!) tu ++tvā so bhukte pṛthivīmalam iti || ❁ || (fols. 4v2–4)

Colophon

iti sārasamu〇ccayadharmaśāstra (!) parisamāptaḥ ❁ || (fol. 8r3)

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 19-07-2005