C 44-8(7) Sārasamuccaya
Manuscript culture infobox
Filmed in: C 44/8
Title: Sārasamuccaya
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:
Reel No. C 44/8
Title Dharmasārasamuccaya
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Kutila
Material palm-leaf
State incomplete
Size 30.8 x 4.4 cm
Binding Hole 1 in the centre-left
Folios 55
Lines per Folio 6
Foliation letters in the left margin of the verso
Scribe Bhaṭṭa Prabhākaraśūra
Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)
Place of Copying [Nīlī]śālā
Place of Deposit Kaiser Library
Accession No. 423
Manuscript Features
The text belongs to a larger bundle. See C 44/8 for the full manuscript description.
Excerpts
Beginning
dhaumreṇa (!) manunāñ (!) caiva vyāsenaiva yamena ca |
ebhir eva kṛtaṃ śāstran dharmasārasamuccayaṃ ||
ācāra (!) vinayaṃ śaucam brāhmaṇas (!) trayalakṣa⁅ṇaṃ |⁆
vratopanimaś (!) caiva saṃskāravidhim uttamaṃ
bhūmya(!)pātraṃ pratiṣṭhāpya 〇 yo bhukte (!) vāgyataḥ śuciṃ |
bhojane bhuñjate pātra (!) tṛrātraphalam aśnute ||
nyastapātreṇa bhuñjītaḥ (!) pañcagrāsā mahāmune ||
śeṣam uddhṛtya bhoktavyaṃ +++pātrakāraṇaṃ || (fol. 4v4–6)
End
cāṭucāṭacāraṇacoreṣu dattaṃ bhavati niṣphalaṃ 〇
avagūrya care (!) kṛcchraṃ atikṛcchran nipātanī ||
kṛcchrātikṛcchrau kurvīta viprasyotpādya śroṇitam |
strīdhanena tu ye mphād upajīvanti māna⁅vāḥ⁆
†rāyāṇyam† abhivastrāṇi te pāpā yāṃty adhogatiṃ |
vṛthā-m-aṣṇo〇dakaṃ snānaṃ vṛthājāpyam avedikaṃ
vṛthā-m-aśrotriyadānaṃ vṛthābhuktam adakṣiṇaṃ
rākṣānyaṃ harate bhakṣaṃ śūdrānaṃ (!) brahmavarcasat (!) |
śūtakāyā (!) tu ++tvā so bhukte pṛthivīmalam iti || ❁ || (fols. 4v2–4)
Colophon
iti sārasamu〇ccayadharmaśāstra (!) parisamāptaḥ ❁ || (fol. 8r3)
Microfilm Details
Reel No. C 44/8
Date of Filming 15-10-1970
Exposures 59
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 19-07-2005