C 51-5(1) Vidhānapārijāta (1)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 51/5
Title: Vidhānapārijāta
Dimensions: 35.4 x 17 cm x 215 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: Kesar 562
Remarks:


Reel No. C 51-5 Inventory No. 86905

Title Vidhānapārijāta

Author Ananta Bhaṭṭa

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios are: 5, 6, 45 of the first foliation and 142 of the seventh.

Size 35.4 x 17.0 cm

Folios 539

Lines per Folio 13–14

Foliation figures in the upper left-hand margin under the abbreviation vi.pā.dvi. and in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 1682

Place of Deposit NAK

Accession No. 9/562

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīman maṅgalamūrttaye namaḥ || ||

vande śrīmad anantasaṃjñagirpaṃ lakṣmīnivāsaṃ hariṃ

vighnadhvāntadivākaraṃ suraguruṃ sarvārthasiddhipradam ||

brahmā śarvasurendrapūrvakasurā yasya prasādāt sadā

sarvārabdhasamāptim īyur amalaṃ madvaṃśadevaṃ param || 1 ||

natvā kṣīrābdhijātārni (!) tathā brahmādikān surān ||

gaṇeśaṃ vighnaharttāraṃ vande haimavatīsutam || 2 ||

caturddaśasu vidyāsu niṣṇātāḥ śuddhamānasāḥ ||

aparokṣabrahmattvā jayaṃti guravo mama ||

śrutisakalarahasyaṃ biṃbitaṃ yasya cite

mukura iva viśuddhe doṣamālinyaśūnye ||

svapadavimalabhaktyā yasya tuṣṭo rameśo

janaka(ja)nakapattraṃ bhaṭṭam evaṃ nato smi || 4 || (fol. 1v1–4)

vidhānapārijāto yaṃ paṃcastavakasaṃyutaḥ

nānāvidhānagaṃdhotka (!) saṃsevyo vibudhair iha || 8 ||

prathame stavake svastivācanādikam ucyate ||

dvitīye duṣṭaṛkṣādijātaśāṃki (!) kavīryate (!) || 9 ||

tṛtīye guruśāṃtyādi vratabaṃdhavivāhayoḥ ||

prakīrṇṇāni vidhānāni kīrtyaṃte tra caturthake || 10 ||

maraṇasya vidhānāni kathyante paṃcame tra tu ||

jananādikrameṇaiva śāṃtikarma iheritaḥ (!) || 11 || (fol. 1v8–11)

End

athāpa upaspṛśyānavekṣamāṇo yathetaṃ (!) devayajanaṃ praviśya snāyīta (!) evaṃ saptāhaṃ triṣu savaneṣu kṛtvāṃte svasti vācayi (!) pāyasena sasarpiṣā brāhmaṇān saṃbhojyate bho<ref name="ftn1">it might be bhojanam</ref> (!) gobhūtilahiraṇyāni dadyāt yāvad vratasavanatraye maunī sakṛd haviṣyāśī niyateṃdriyaś ca bhavet evaṃ kurvan sarvebhyaḥ pramucyate karmasv adhikārī ca bhavatīty āha bhagavān baudhāyanaḥ (fol. 211v7–10)

Colophon

iti śrīmadanantabhaṭṭaviracite vidhānapārijāte gaṇahomavidhānaṃ || ||

śrīmatkaṇvakulādhiśītakiraṇo vidyākalānāṃ nidhiḥ

śrīmadviṇupadāśritaḥ sarasagur vvidvaccakorapriyaḥ ||

yalhaṃbhaṭṭa ity hy abhut pṛthupaśās tasyātmajo būn hahāṃś

candrāc candravalevasu ‥ ‥ guṇabhṛc chrīnāgadevābhidhaḥ ||

tasmāc chrīmadanaṃta āvir abhavad yajjñānabhaktyādike-

ṣveto (!) nāsti guṇeṣu yasya ca hariḥ prṣṭho varīvarttate (!) ||

tenāyaṃ carito vidhānadiviṣadvṛkṣo rthisarvapradaḥ ||

kāle dvyaṣaṭaṣa(ḍe) kalāṃkakamite 1682 kāśyām agāt pūrṇatāṃ || ||

saṃti graṃthasahasrāṇi vidvadbhi (!) racitāny api ||

ko py sya mahimā vedyo bhijñair jayati sarvataḥ ||

na pāṃḍityābhimānena na ca vittasya lipsayā ||

graṃtho yaṃ racitaḥ kiṃtur (!) hareḥ prītyai satām api || (fol. 211v10–212r2)

iti śrīmadvidvajjanakṛpāpātrībhūtena śrīmadanaṃtabhaṭṭenāvacaritastavakaṃpaṃcakasaṃyuto (!) vidhānapārijātākhyo nibaṃdhaḥ samāptaḥ ❁

vidhānapārijāto yaṃ paṃcastavakasaṃyutaḥ ||

nānāvidhānagaṃdhāḍhyaḥ sasevyo vibudhir iha || ❁ ||

śubham astu sarvadā ❁ (fol. 212r6–8)

Microfilm Details

Reel No. C 51/5_C 52/1

Exposures 562

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 33v–34r of the first foliation, 7–12 of the second foliation and 85, 134 of the seventh. fols. 4, 7, 8, 29–31, 38 of the first foliation; 13, 42, 43 of the second foliation; 31, 32, 35–37, 40–41, 44–45, 84, 89, 90 of the fifth foliation and 5, 6, 58, 138, 139, 141, 143, 144, 146, 147 of the seventh foliation are focus out.

Catalogued by BK

Date 10-04-2007

Bibliography


<references/>